SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्मकथाङ्गम्. प्रत उत्क्षिप्तज्ञाते मेपूर्वभवोदितिः सू. सूत्रांक [२७] दीप अनुक्रम [३७] इणा कालधम्मुणा संजुत्तेणं तं जूहं सयमेव पडिवज्जसि, तते णं तुम मेहा ! वणयरेहिं निवत्तियनामधेजे जाव चउदंते मेरुप्पभे हत्थिरयणे होत्या, तत्थ णं तुम मेहा! सत्संगपइट्टिए तहेब जाव पडिरूवे, तत्थ णं तुम मेहा ! सत्तसइयस्स जूहस्स आहेब जाव अभिरमेत्या, तते णं तुमं अन्नया कचाइ गिम्हकालसमयंसि जेट्ठामूले वणदवजालापलितेसु वर्णतेसु सुधूमाउलासु दिसामु जाच मंडलवाएव तते णं परिभमंते भीते तत्थे जाव संजायभए बहहिं हत्थीहि य जाव कलभियाहि य सद्धिं संपरिबुडे सघतो समंता दिसोदिसिं विप्पलाइत्था, तते गं तव मेहा! तं वणवं पासित्ता अयमेयारूपे अज्झस्थिए जाव समुप्पज्जित्था कहिणं मन्ने मए अयमेयारूवे अग्गिसंभवे अणुभूयपुवे?, तव मेहा ! लेस्साहिं विसुज्झमाणीहिं अज्झवसाणेणं सोहणणं सुभेणं परिणामेणं तयावरणिजाणं कम्माणं खओवसमेणं ईहापूहमग्गणगवेसणं करेमाणस्स सन्निपुत्वे जातिसरणे समुपन्जित्था, तते णं तुम मेहा! एयमटुं सम्मं अभिसमेसि, एवं खलु मया अतीए दोचे भवग्गहणे इहेब जंबुरीये २ भारहे वासे वियद्दगिरिपायमूले जाव तत्वणं महया अयमेयारूवे अग्गिसंभवे समणुभूग, तते णं तुम मेहा! तस्सेव दिवसस्स पुत्वावरण्हकालसमयंसि नियएणं जूहेणं सद्धिं समन्नागए यावि होत्था, तते णं तुम मेहा! सत्तुस्सेहे जाव स. निजाइस्सरण चाईते मेरुप्पमे माम हत्थी होत्था, तते गं तुझं मेहा अयमेयारूवे अज्झथिए जाव समुप्पजित्था-तं सेयं खलु मम इयाणि गंगाए महानदीए दाहिणिल्लंसि कूलंसि विंझगिरिपायमूले दवग्गि ॥६४॥ मेघकुमारस्य पूर्वभवा: ~138~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy