________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६७-४६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४६७-४६८]
चक्षदर्शनादिदर्शनवतां जीवत्वमिति, तथा 'जस्स दवियाया तस्स चरित्ताया भयणाए'त्ति यतः सिद्धस्याविरतस्य है। वा द्रव्यात्मत्वे सत्यपि चारित्रात्मा नास्ति विरतानां चास्तीति भजनेति, 'जस्स पुण चरित्ताया तस्स दवियाया नियम अस्थि'त्ति चारित्रिणां जीवत्वाव्यभिचारित्वादिति, 'एवं वीरियातेवि समति यथा द्रव्यात्मनश्चारित्रात्मना | सह भजनोका नियमश्चैवं वीर्यात्मनाऽपि सहेति, तथाहि-यस्य द्रव्यात्मा तस्य वीर्यात्मा नास्ति, यथा सकरणवीर्यापेक्षया सिद्धस्य तदन्यस्य स्वस्तीति भजना, वीर्यात्मनस्तु द्रव्यात्माऽस्त्येव यथा संसारिणामिति ७॥अथ कषायात्मना
सहान्यानि षट् पदानि चिन्त्यन्ते-'जस्स 'मित्यादि, यस्य कपायात्मा तस्य योगात्माऽस्त्येव, नहि सकषायोऽयोगी & भवति, यस्य तु योगात्मा तस्य कषायात्मा स्याद्वा न वा, सयोगानां सकषायाणामकषायाणां च भावादिति, 'एवं
उवओगाया, एवी'त्यादि, अयमर्थः यस्य कषायारमा तस्योपयोगात्माऽवश्यं भवति, उपयोगरहितस्य कषायाणामभावात् , ४ यस्य पुनरुपयोगात्मा तस्य कषायारमा भजनया, उपयोगात्मतायां सत्यामपि कषायिणामेव कषायास्मा भवति निष्कषायाणां तु नासाविति भजनेति, तथा 'कसायाया य नाणाया य परोप्परं दोवि भइयवाओ'त्ति, कथम् ?, यस्य कथायात्मा तस्य ज्ञानात्मा स्यादस्ति स्यान्नास्ति, यतः कपायिणः सम्यग्दृष्टानात्माऽस्ति मिण्यारष्टेस्तु तस्य नास्त्यसाविति | भजना, तथा यस्य ज्ञानात्मास्ति तस्य कषायात्मा स्यादस्ति स्यान्नास्ति, ज्ञानिनांकषायभावात् तदभावाचेति भजनेति, जहा कसायाया उवओगाया य तहा कसायाया य दंसणाया य'त्ति अतिदेशः, तस्माचेदं लब्धं-'जरस कसायाया तस्स दसणाया नियम अस्थि' दर्शनरहितस्य घटादेः कषायात्मनोऽभावात् 'जस्स पुण दंसणाया तस्स कसायाया सिय
दीप अनुक्रम [५६०-५६१]
CSCARSHACKASEX
'आत्मा' शब्दस्य अर्थ एवं तस्य द्रव्यात्मा आदि अष्ट-भेदा:
~89~