SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१०], मूलं [४६७-४६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४६७ -४६८] दीप अनुक्रम [५६०-५६१] ध्याख्या-18|| द्रव्यात्मा ज्ञेयः सकपायिणां कषायारमा । योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् ॥ १॥ ज्ञानं सम्यगह-18|| १२ यातके प्रप्तिः टेर्दर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् ॥२॥” इति ॥ एवमष्टधाऽऽत्मानं १० उदेशः अभयदेवी- प्ररूप्याथ यस्यात्मभेदस्य यदन्यदात्मभेदान्तरं युज्यते च न युज्यते च तस्य तदर्शयितुमाह-'जस्स णमित्यादि, द्रव्यात्माया वृत्तिः इहाष्टौ पदानि स्थाप्यन्ते, तत्र प्रथमपदं शेषैः सप्तभिः सह चिन्त्यते, तत्र यस्य जीवस्य 'द्रव्यात्मा' द्रव्यात्मत्वं जीव- ४॥ द्याःसू ४६७ ज्ञानादिभे॥५८९| | त्वमित्यर्थः तस्य कषायात्मा 'स्यावस्ति' कदाचिदस्ति सकपायावस्थायां 'स्थानास्ति' कदाचिन्नास्ति क्षीणोपशान्तकषा दाभेदः यावस्थायां, यस्य पुनः कषायात्माऽस्ति तस्य द्रव्यात्मा द्रव्यात्मत्वं-जीवत्वं नियमादस्ति, जीवत्वं बिना कपायाणामभा- सू ४६८ ४ वादिति । तथा यस्य द्रव्यात्मा तस्य योगात्माऽस्ति, योगवतामिव, नास्ति चायोगिसिद्धानामिब, तथा यस्य योगात्मा 8 तस्य द्रव्यात्मा नियमादस्ति, जीवत्वं विना योगानामभावात् , एतदेव पूर्वसूत्रोपमानेन दर्शयन्नाह-एवं जहा दवि यायेत्यादि । तथा यस्य जीवस्य द्रव्यात्मा तस्य नियमादुपयोगात्मा, यस्याप्युपयोगात्मा तस्य नियमाद्रव्यात्मा, एतयोः ४ परस्परेणाविनाभूतत्वाद् यथा सिद्धस्य, तदन्यस्य च द्रव्यात्माऽस्त्युपयोगारमा चोपयोगलक्षणत्वाज्जीवानां, एतदेवाहटा'जस्स दवियायेत्यादि । तथा 'जस्स दवियाया तस्स नाणाया भयणाए जस्स पुण नाणाया तस्स दवियाया नियमं अस्थि'त्ति यस्य जीवस्य द्रव्यात्मा तस्य ज्ञानात्मा स्यादस्ति यथा सम्यग्दृष्टीनां स्यान्नास्ति यथा मिथ्यादृष्टी | ॥५८९॥ 3 नामित्येवं भजना, यस्य तु ज्ञानात्मा तस्य द्रव्यात्मा नियमादस्ति, यथा सिद्धस्येति । 'जस्स दपियाया तस्स दस-| लणाया नियम अस्थिति यथा सिद्धस्य केवलदर्शनं 'जस्सवि दंसणाया तस्स वियाया नियमं अस्थिति यथा| 'आत्मा' शब्दस्य अर्थ एवं तस्य द्रव्यात्मा आदि अष्ट-भेदा: ~88~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy