________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
4
प्रत सूत्रांक
+
[४६१
4
-४६६]
+
गोयमा ! जहमेणं सत्त वाससयाई उक्कोसेणं चउरासीई पुवसयसहस्साई, धम्मदेवाणं भंते ! पुच्छा, गोयमा ! जहमेणं अंतोमुटुत्तं उक्कोसेणं देसूणा पुचकोडी, देवाधिदेवाणं पुच्छा गोयमा ! जहनेणं पायत्तरि वासाई उकोसेणं चउरासीई पुचसयसहस्साई, मावदेवाणं पुच्छा गोयमा ! जहनेणं दस वाससहस्साई उक्कोसेणं तेप्सीसं सागरोवमाई ॥ (सूत्रं ४६३)॥ भवियदवदेवा णं मंते ! किं एगतं पम् विधिसए पुहुर्स पभू विउषिसए , गोयमा । एगपि पभू विउवित्तए पुष्टुत्तंपि पभू विउवित्तए, एगत्तं विउच्चमाणे पर्गिवियरूवं वा जाव पंचिदियरूवं वा पुहुत्तं विउमाणे एगिदियरूवाणि का जाक पंचिंदियरूवाणि वा ताई संखे-10
आणि वा असंखेजाणि वा संबद्धाणि वा असंबद्धाणि वा सरिसाणि वा असरिसाणि वा विउति विउविसा तओ पच्छा अप्पणो जहिच्छियाई कजाई करेंति, एवं मरदेवावि, एवं धम्मदेवावि, देवाधिदेवाणं पुच्छण, गोयमा। एगसंपि पभू विउवित्तए पुत्सपि पभू विउवित्तए नो चेवणं संपसीए विउर्विसु वा विर्षिति वा वा विउविस्संति चा । भावदेवाणं पुच्छा जहा भवियदवदेवा ॥ (सूत्र ४६४) भवियदरदेवाणं भंते ! अर्णतरं जयहिता कहिं गच्छति ? कहिं उपवर्जति ? किनेरइएKउववजति जाव देवेसु उववजति , गोपमा 1|
नो नेरइएसु उववजति नो तिरिनो मणु देवेसु उक्वजति, जइ देवेसु ववज्जति सबवेवेसु उववज्जति ||जाव सबट्ठसिद्धत्ति । नरदेवा णं भंते ! अणंतरं उच्चहित्ता पुच्छा, गोयमा ! नेरइएसु उववजंति नो तिरि० नो. बामणुकणो देवेसु उवचचंति, जानेरइएसु उववनंति,सत्तमुवि पुढवीसु ज्ववजति । धम्मदेवाणं मंते । अर्णतर
दीप अनुक्रम [५५४-५५९]
5644*
M
aitaram.org
'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा:
~77