SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४६१-४६६] दीप ध्याख्या- दीवगसबसिद्धवजं जाव अपराजियदेवेहितोवि उववजंति, णो सबढसिजदेवेहितो उववज्जति । मेरदेवा १२ शतके प्रज्ञप्तिःट्रीण भंते !कओहितो उपवनंति ? किं नेरतिए.१ पुच्छा, गोयमा । नेरतिएहितोवि उववतिनी ९ उद्देशः अभयदेवी- तिरि०नो मणु देवहिंतोवि उववज्जति, जइ मेरइएहिंतो उववर्जति किं रयणप्पभापुडविनेरइएहिती उच- भव्यद्रव्य या वृत्तिः वजंति जाव अहे सत्तमापुढविनेरइएहिंतो उववज्जति !, गोयमा ! रयणप्पभापुढविनेरहएहितो उववर्जति नो| देवादीनां स्वरूपमार सक्करजाव नो अहेसत्तमापुढविनेरहपहिंतो उववजंति, जइ देवेहिंतो उववर्जति किं भवणवासिदेवेहितो।। 11५८३॥ उववजंति वाणमंतर० जोइसिय वेमाणियदेवहितो उववज्जति ?, गोयमा ! भवणवासिदेवेहिंतोवि उवव- ५६१-४६२ चंति चाणमंतर एवं सचदेवेसु उववाएयवा वतीभेदेणं जाव सबसिद्धत्ति, धम्मदेवाणं भंते । कओहिंतो ट्र उववज्जति किं नेरहए.१ एवं वतीभेदेणं सवेसु उववाएयवा जाव सबढसिद्धत्ति, नवरं तमा अहेसत्तमाए नो उववाओ असंखिजवासाज्यअकम्मभूमगअंतरदीवगवलेसु, देवाधिदेवाणं भंते । कतोहिंतो उक्जजति || किं नेरइएहिंतो उववर्जति ? पुच्छा, गोयमा ! नेरइएहिंतो उववजंति नो तिरि० मो मणु० देवेहितोवि || || उखवजंति, जह नेरइएहितो एवं तिसु पुढवीस उववजंति सेसाओ खोडेयवाओ, जइ देवेहितो, वेमाणिदिएसु सबेसु उववज्जति जाव सबट्ठसिद्धत्ति, सेसा खोडेयका, भावदेवा णं भंते ! कओहितो उववर्जति , al एवं जहा वकंतीए भवणवासीणं उववाओ तहा भाणियचो ॥ (सूत्रं ४६२) भवियदधदेवाणं भंते ! केंव|| तियं कालं ठिती पण्णता ?, गोयमा ! जहनेणं अंतोमुहुरा उक्कोसेर्ण तिनि पलिओवमाई, नरदेवाणं पुच्छा अनुक्रम [५५४-५५९] For P OW 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा: ~76
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy