SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [४६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: r प्रत सूत्रांक %AE% [४६०] ॥५८२॥ च गोला % व्याख्या-ला अह भंते ! गोलंगूलवसभे कुकुडवसभेमंडुक्कवसभेएएणं निस्सीला निव्या निग्गुणा निम्मेरा निप्पचक्खा- १२ शतके प्रज्ञप्तिः दाणपोसहोववासा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसेणं सागरोवमद्वितीयंसि नरगंसिदउद्देश: अभयदेवी नागमण्या|| नेरइयत्ताए उववजेजा ? समणे भगवं महावीरे वागरेइ-उववजमाणे उबवन्नेत्ति वत्तवं सिया। अह भंते! सीहे या वृत्तिः बग्घे जहा उस्सप्पिणीउद्देसए जाव परस्सरे एए णं निस्सीला एवं चेव जाव वत्त सिया, अह भंते । के दौदेवागमः द्विशरीरता कंके विलए मग्गुए सिखीए, एए णं निस्सीला०, सेसं तं चेव जाव वत्तचं सिया । सेवं भंते ! सेवं भंते! जाव विहरइ ॥ (सूत्रं ४६०) १२-८॥ | गूलादेनर___ 'गोलंगूलबसभे'त्ति गोलाङ्गलाना-वानराणां मध्ये महान् स एव वा विदग्धो विदग्धपर्यायत्वाद्वषभशब्दस्य, एवं कासू४५९कुर्कुटवृषभोऽपि, एवं मण्डूकवृषभोऽपि, 'निस्सील'त्ति समाधानरहिताः 'निषय'त्ति अणुव्रतरहिताः 'निग्गुण'त्ति गुण- ४६० प्रतैः क्षमादिभिर्वा रहिताः 'नेरइयत्ताए उववजेज्जा' इति प्रश्नः, इह च 'पववजेजा' इत्येतदुत्तरं, तस्य चासम्भवमाश-||2|| मानस्तत्परिहारमाह-'समणे इत्यादि, असम्भवश्चैव-यत्र समये गोलाङ्गलादयो न तत्र समये नारकास्ते अतः कथं ते नारकतयोत्पद्यन्ते इति वक्तव्यं स्याद्?, अत्रोच्यते-श्रमणो भगवान् महावीरो न तु जमाल्यादिः एवं व्याकरोतियदुत उत्पद्यमानमुत्पन्नमिति वक्तव्यं स्यात्, क्रियाकालनिष्ठाकालयोरभेदाद्, अतस्ते गोलालप्रभृतयो नारकतयोत्पत्तु ५८२॥ कामा नारका एवेतिकृत्वा सुच्यते 'नेरइयत्ताए उववजेजत्ति, 'उस्सप्पिणिउद्दसए'त्ति सप्तमशतस्य पष्ठ इति । द्वादशशतेऽष्टमः ॥ १२-८॥ -१० दीप अनुक्रम [५५३] -१० 45% : -१ 5 -१ अत्र द्वादशमे शतके अष्टम-उद्देशक: परिसमाप्त: ~74
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy