SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४४९-४५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४४९-४५०] व्याख्या- ख्याश्चत्वारा स्पर्शाः सूक्ष्मपरिणामपरिणतपुद्गलानां भवंति, सूक्ष्मपरिणामं च कर्मेति । 'कोहे'त्ति क्रोधपरिणामजनक |१२ शतक प्रज्ञप्तिः कर्म, तत्र क्रोध इति सामान्य नाम कोपादयस्तु तद्विशेषाः, तत्र कोपः क्रोधोदयात्स्वभावाञ्चलनमात्रं, रोषः-क्रोधस्य- ५ उद्देशः अभयदेवी- वानुबन्धो, दोषः आत्मनः परस्य वा दूषणं, एतच्च क्रोधकार्य, द्वेषो वाऽमीतिमात्रम् , अक्षमा-परकृतापराधस्यासहन, पापस्थान या वृत्तिः ना सज्वलनो-मुहुर्मुहुः क्रोधाग्निना ज्वलनं, कलहो-महता शब्देनान्योऽन्यमसमञ्जसभाषणं, एतच क्रोधकार्य, चाण्डिक्यंशवणादिराव सोमोजामिना ॥५७शारीद्राकारकरणं, एतदपि क्रोधकार्यमेव, भण्डन-दण्डादिभियुद्ध, एतदपि क्रोधकार्यमेव, विवादी-विपतिपत्तिसमुत्थ-IBIMA | वचनानि, इदमपि तत्कार्यमेवेति, क्रोधैकार्था बैते शब्दाः। 'माणे'त्ति मानपरिणामजनक कर्म, सत्र मान इति सा-॥ तिवादि सू ४४९| मान्य नाम, मदादयस्तु तद्विशेषाः, तन्न मदो-हर्षमानं दो-दृप्तता स्तम्भ:-अनयता गर्व-शीण्डीय 'अत्तुकोसे'त्ति ४५० आत्मनः परेभ्यः सकाशाद्गुणैरुत्कर्षणम्-उत्कृष्टताऽभिधानं परपरिवादः-परेषामपवदनं परिपातो वा गुणेभ्यः परि|पातनमिति, 'उकासे'त्ति उत्कर्षणं आत्मनः परस्य वा मनाक क्रिययोत्कृष्टताकरणं उत्काशनं वा-प्रकाशनमभिमानात्स्वकीयसमृद्ध्यादेः 'अवकासे'त्ति अपकर्षणमवकर्षणं वा अभिमानादात्मनः परस्य वा क्रियारम्भात् कुतोऽपि व्यावर्तनमिति अप्रकाशो वाऽभिमानादेवेति, 'उण्णए'त्ति उच्छिन्नं नतं-पूर्वप्रवृत्तं नमनमभिमानादुन्नतम्, उच्छिन्नो वा नयो-नीतिरभिमानादेवोन्नयो नयाभाव इत्यर्थः, 'उण्णाम'त्ति प्रणतस्य मदानुप्रवेशादुन्नमनं 'दुन्नामे'त्ति मदादुष्ट | नमनं दुमि इति, इह च स्तम्भादीनि मानकार्याणि मानवाचका बैते ध्वनय इति । 'माय'ति सामान्य उपध्यादयस्त-II ॥५७२॥ देदाः, तत्र 'जवहित्ति उपधीयते येनासावुपधिः-वचनीयसमीपगमनहेतुर्भावः 'नियडि'त्ति नितरां करणं निकृतिः-13 दीप अनुक्रम [५४२ -५४३] का RELIGunintestaTATE For P OW ~54~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy