________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६८६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६८६]
दीप अनुक्रम [८०४]
नेरइया णं भंते ! किं आओवक्कमेणं उववनंति परोवक्कमेणं उवव निरुवकमेणं उववजंति ?, गोयमा !
आओवकमेणवि उवव० परोवक्कमेणवि उववजंति निरुवक्कमेणवि उवववंति एवं जाव वेमाणियाणं । नेरह18 या णं भंते ! किं आओवक्कमेणं उबवटृति परोवक्कमेणं उबवटृति निरुवक्कमेणं उववदृति ?, गोयमा ! नो
आओवक्कमेणं उबद्दति नो परोवक्कमेणं उवव. निरुवकमेणं उबद्दति, एवं जाव थणियकुमारा, पुढविकाइया जाव मणुस्सा तिसु उप०, सेसा जहा नेरइ० नवरं जोइसियवेमाणिया चयंति ॥ नेरइया णं भंते ! किं आइ-12
हीए उबव० परिडीए उवव०१, गोयमा! आइडीए उवव० नो परिडीए उव० एवं जाव वेमाणियाणं । नेरइया णं | भिंते ! किं आइडीए उपवइ परिडीए उववइ, गोयमा ! आइहीए उच० नो परिड्डीए उव० एवं जाव
वेमाणि, नवरं जोइसियवेमाणिक चयंतीति अभिलावो । नेर० भंते ! किं आयकम्मुणा उववज्जति ? गो आयकम्मुणा उवव. परकम्मुणा उचव ? गो!आयकम्मुणा उवव० नो परकम्मुणा उवव० एवं जाव बेमाणि०,8 एवं उच्चट्टणादंडओवि । नेरइया णं भंते ! किं आयप्पओगेणं उववजह परप्पओगेणं उवव०१, गोयमा ! आय|प्पओगेणं उव० नो परप्पयोगेणं उ० एवं जाव वेमाणिक, एवं उचट्टणादंडओवि (सूत्रं ६८६)॥
'नेरइए'इत्यादि, 'आओवक्कमेणं उववजंतित्ति आत्मना-स्वयमेवायुष उपक्रम आत्मोपक्रमस्तेन मृत्वेति शेषः उत्प-13 हैद्यन्ते नारकाः यथा श्रेणिका, 'परोपक्रमेण' परकृतमरणेन यथा कुणिका, 'निरूपक्रमण' उपक्रमणाभावेन यथाद
| कालशौकरिकः यतः सोपक्रमायुष्का इतरे च तत्रोत्पद्यन्त इति उत्पादोद्वर्तनाऽधिकारादिदमाह- 'नेरइए'इत्यादि
~500