SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६८६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६८६] दीप अनुक्रम [८०४] नेरइया णं भंते ! किं आओवक्कमेणं उववनंति परोवक्कमेणं उवव निरुवकमेणं उववजंति ?, गोयमा ! आओवकमेणवि उवव० परोवक्कमेणवि उववजंति निरुवक्कमेणवि उवववंति एवं जाव वेमाणियाणं । नेरह18 या णं भंते ! किं आओवक्कमेणं उबवटृति परोवक्कमेणं उबवटृति निरुवक्कमेणं उववदृति ?, गोयमा ! नो आओवक्कमेणं उबद्दति नो परोवक्कमेणं उवव. निरुवकमेणं उबद्दति, एवं जाव थणियकुमारा, पुढविकाइया जाव मणुस्सा तिसु उप०, सेसा जहा नेरइ० नवरं जोइसियवेमाणिया चयंति ॥ नेरइया णं भंते ! किं आइ-12 हीए उबव० परिडीए उवव०१, गोयमा! आइडीए उवव० नो परिडीए उव० एवं जाव वेमाणियाणं । नेरइया णं | भिंते ! किं आइडीए उपवइ परिडीए उववइ, गोयमा ! आइहीए उच० नो परिड्डीए उव० एवं जाव वेमाणि, नवरं जोइसियवेमाणिक चयंतीति अभिलावो । नेर० भंते ! किं आयकम्मुणा उववज्जति ? गो आयकम्मुणा उवव. परकम्मुणा उचव ? गो!आयकम्मुणा उवव० नो परकम्मुणा उवव० एवं जाव बेमाणि०,8 एवं उच्चट्टणादंडओवि । नेरइया णं भंते ! किं आयप्पओगेणं उववजह परप्पओगेणं उवव०१, गोयमा ! आय|प्पओगेणं उव० नो परप्पयोगेणं उ० एवं जाव वेमाणिक, एवं उचट्टणादंडओवि (सूत्रं ६८६)॥ 'नेरइए'इत्यादि, 'आओवक्कमेणं उववजंतित्ति आत्मना-स्वयमेवायुष उपक्रम आत्मोपक्रमस्तेन मृत्वेति शेषः उत्प-13 हैद्यन्ते नारकाः यथा श्रेणिका, 'परोपक्रमेण' परकृतमरणेन यथा कुणिका, 'निरूपक्रमण' उपक्रमणाभावेन यथाद | कालशौकरिकः यतः सोपक्रमायुष्का इतरे च तत्रोत्पद्यन्त इति उत्पादोद्वर्तनाऽधिकारादिदमाह- 'नेरइए'इत्यादि ~500
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy