SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [६८३-६८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६८३-६८४] दीप अनुक्रम [८०१ व्याख्या-8 विद्याऽभ्यस्ततरा भवतीत्येकेनागमनं गमने तु न तथेति द्वाभ्यां, जवाचारणस्य तु लब्धिरुपजीव्यमानाऽल्पसामर्थ्या भवती- २० शतके त्यागमनं द्वाभ्यां गमनं त्वेनैवेति ॥ विंशतितमशते नवमः ।। २०-९॥ उद्देशः १० अभयदेवी सोपक्रमेतया वृत्तिः२ नवमोद्देशके चारणा उक्तास्ते च सोपक्रमायुष इतरे च संभवन्तीति दशमे सोपक्रमादितया जीवा निरुप्यन्त इत्ये राआत्मो सामादित्या जावा निरुप्यन्त विपक्रमोत्पा॥७९५॥ है सम्बन्धस्यास्येदमादिसूत्रम् दादिसू जीवा णं भंते । किं सोवकमाउया निरुवकमाउया ?, गोयमा ! जीवा सोवकमाज्यावि निरुवकमाउयावि, Mileeures ४|| नेरइया णं पुच्छा, गोयमा ! नेरइया नो सोचकमाउया निरुवकमाउया, एवं जाव थ०, पुढविकाइया जहाज दाजीवा, एवं जाव मणुस्सा, वाणमं० जोइसि० वेमा० जहा नेरइया । (सूत्रं ६८५)॥ 'जीवा ण'मित्यादि, 'सोवक्कमाउयत्ति उपक्रमणमुपक्रमः-अप्राप्तकालस्यायुषो निर्जरणं तेन सह यत्तत्सोपक्रमं तदेवंविधमायुर्येषां ते तथा तद्विपरीतास्तु निरुपक्रमायुषः, इह गाथे-“देवा नेरइयावि य असंखवासाउया य तिरिमणुया। उत्तमपुरिसा य तहा चरिमसरीरा निरुवकमा ॥१॥ सेसा संसारत्या हवेज सोवकमाउ इयरे य । सोवकमनिरुवकमभेओ भणिओ समासेणं ॥२॥" [देवा नैरयिका अपि चासयवर्षायुषश्च तिर्यग्मनुजा उत्तमपुरुषाश्च तथा चरमशरीराश्च * ७९५॥ निरुपक्रमाः ॥ १॥ शेषाः संसारस्था भवेयुः सोपक्रमायुष इतरे च सोपक्रमनिरुपक्रमभेदो भणितः समासेन ॥२॥]] उपक्रमाधिकारादेवेदमाह ८०२] अत्र विंशतितमे शतके नवम-उद्देशक: परिसमाप्त: अथ विंशतितमे शतके दशम-उद्देशकः आरभ्यते ~499
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy