SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर-शतक [-], उद्देशक [९], मूलं [६८३-६८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: २० शतके प्रत सूत्रांक [६८३-६८४] 1७९४ा दीप व्याख्या- तिए गतिविसए प०१, गोयमा ! से णं इओ एगेणं उप्पाएणं रुयगवरे दीवे समोसरणं करेति रुयग०२ प्रज्ञप्तिः तहिं चेइयाई वंदइ तहिं ०२ तओ पडिनियत्तमाणे बितिएणं उप्पाएणं नंदीसरवरदीचे समोसरणं करेति उद्देशः अभयदेवी-दीतस्बियाई वंदह तहिं चेइयाई २ इहमागच्छह २६ चेइयाई चंदइ, जंघाचारणस्स गं| जडाविद्या यात्तिागोयमा तिरियं एवतिए गइविसए पं०। जंघाचारणस्स णं भंते ! उहुं केवतिए गतिविसए पन्नत्ते, गोयमा। चारणाःसू से णं इओ एगेणं उप्पाएणं पंडगवणे समोसरणं करेति समो०२ तर्हि चेड्याई चंदति तहिं चे०२ततो पडि- ६८३-६८४ नियसमाणे वितिएणं उप्पाएणं नंदणवणे समोसरण करेति नंदणवणे २ तहि चेइयाइं चंदति तहिं २ इह आगच्छा २ इह चेइयाई वंदति, जंघाचारणस्स णं गोयमा उहुं एवतिए गतिविसए पं०, सेणं तस्स ठाणस्स अणालोइयपडिकते कालं करेइ नत्थि तस्स आराहणा से णं तस्स ठाणस्स आलोहयपडिकते कालं करेति अस्थि तस्स आराहणा, सेवं भंते ! सेवं भंते ! जाव विहरद ॥ (सूत्रं १८४)॥२०-९॥ ___ 'कइ ण मित्यादि, तत्र चरण-गमनमतिशयवदाकाशे एषामस्तीति चारणाः 'विजाचारण'त्ति विद्या-श्रुतं तच पूर्वगतं । | तत्कृतोपकाराश्चारणा विद्याचारणाः, 'जंघाचारण'त्ति जङ्गाब्यापारकृतोपकाराचारणा जलाचारणाः, इहार्थे गाथा:-"अह-III सयचरणसमत्था जंघाविजाहिं चारणा मुणओ। जंघाहिं जाइ पढमो निस्सं काउं रविकरेवि ॥१॥ एगुप्पारण तओ रुयग-2 M ७९४|| वरंमि उ तओ पडिनियत्तो। बीएणं नंदीसरमिहं तओ एइ तइएणं ॥२॥ पढमेणं पंडगवणं बीउप्पाएण णंदणं एड्। तइउप्पारण तओ इह जंघाचारणो एइ ॥३॥ पढमेण माणुसोत्तरनगं स नंदिस्सरं बिईएणं । एइ तओ तइएणं कयचे अनुक्रम [८०१ ८०२] चारण, तस्याभेदाः, तेषाम सामर्थ्य ~497
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy