________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२०], वर्ग [-], अंतर-शतक [-], उद्देशक [९], मूलं [६८३-६८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
२० शतके
प्रत सूत्रांक [६८३-६८४]
1७९४ा
दीप
व्याख्या- तिए गतिविसए प०१, गोयमा ! से णं इओ एगेणं उप्पाएणं रुयगवरे दीवे समोसरणं करेति रुयग०२ प्रज्ञप्तिः तहिं चेइयाई वंदइ तहिं ०२ तओ पडिनियत्तमाणे बितिएणं उप्पाएणं नंदीसरवरदीचे समोसरणं करेति
उद्देशः अभयदेवी-दीतस्बियाई वंदह तहिं चेइयाई २ इहमागच्छह २६ चेइयाई चंदइ, जंघाचारणस्स गं| जडाविद्या यात्तिागोयमा तिरियं एवतिए गइविसए पं०। जंघाचारणस्स णं भंते ! उहुं केवतिए गतिविसए पन्नत्ते, गोयमा। चारणाःसू
से णं इओ एगेणं उप्पाएणं पंडगवणे समोसरणं करेति समो०२ तर्हि चेड्याई चंदति तहिं चे०२ततो पडि- ६८३-६८४ नियसमाणे वितिएणं उप्पाएणं नंदणवणे समोसरण करेति नंदणवणे २ तहि चेइयाइं चंदति तहिं २ इह आगच्छा २ इह चेइयाई वंदति, जंघाचारणस्स णं गोयमा उहुं एवतिए गतिविसए पं०, सेणं तस्स ठाणस्स अणालोइयपडिकते कालं करेइ नत्थि तस्स आराहणा से णं तस्स ठाणस्स आलोहयपडिकते कालं करेति अस्थि तस्स आराहणा, सेवं भंते ! सेवं भंते ! जाव विहरद ॥ (सूत्रं १८४)॥२०-९॥ ___ 'कइ ण मित्यादि, तत्र चरण-गमनमतिशयवदाकाशे एषामस्तीति चारणाः 'विजाचारण'त्ति विद्या-श्रुतं तच पूर्वगतं । | तत्कृतोपकाराश्चारणा विद्याचारणाः, 'जंघाचारण'त्ति जङ्गाब्यापारकृतोपकाराचारणा जलाचारणाः, इहार्थे गाथा:-"अह-III सयचरणसमत्था जंघाविजाहिं चारणा मुणओ। जंघाहिं जाइ पढमो निस्सं काउं रविकरेवि ॥१॥ एगुप्पारण तओ रुयग-2
M
७९४|| वरंमि उ तओ पडिनियत्तो। बीएणं नंदीसरमिहं तओ एइ तइएणं ॥२॥ पढमेणं पंडगवणं बीउप्पाएण णंदणं एड्। तइउप्पारण तओ इह जंघाचारणो एइ ॥३॥ पढमेण माणुसोत्तरनगं स नंदिस्सरं बिईएणं । एइ तओ तइएणं कयचे
अनुक्रम [८०१
८०२]
चारण, तस्याभेदाः, तेषाम सामर्थ्य
~497