________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२०], वर्ग [-], अंतर-शतक [-], उद्देशक [९], मूलं [६८३-६८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६८३-६८४]
दीप
----CANO-OCCCCX
सीहा गती तहा सीहे गतिविसए प० । विजाचारणस्स णं भंते ! तिरियं केवतियं गतिविसए प०?, गोल! || से णं इओ एगेणं उप्पारणं माणुसुत्तरे पचए समोसरणं करेति माणु० २ तहिं चेहयाई बंदति तहिं २ विति-12 एणं उपाएणं नंदीसरवरे दीवे समोसरणं करेति नंदीस.२तहिं चेइयाई वंदति तहिं०२तओ पडिनिय-11
त्तति २इहमागच्छह २ इह चेइयाई वंदति । विजाचारणस्स णं गो! तिरियं एवतिए गतिविसए प० । * विजाचारणस्सणं भंते ! उहूं केवतिए गतिविसए प०१, गोयमा से मंइओ एगेणं उप्पाएणं नंदणवणे
समोसरण करेह नंद०२तहिंइयाई वंदति तहिं०२बितिएणं उप्पाएणं पंडगवणे समोसरणं करेइ पंड-14 ग०२ तहिं चेइयाई वंदइ तहिं चेहयाई ०२ तओ पडिनियत्तति तओ०२ इहमागच्छद इहमा०२ इहं।
चेहयाई वं०२ विजाचारणस्स णं गोयमा ! उहुं एवतिए गतिविसए प०, से णं तस्स ठाणस्स अणालोइयप-5 & डिकते कालं करेति नत्थि तस्स आराहणा, से णं तस्स ठाणस्स आलोइयपडिकते कालं करेति अस्थि तस्स
आराहणा (सूत्र ६८३)।से केणटेणं भंते ! एवं बुखद जंघाचारणे २१, गोयमा! तस्स णं अट्ठमंअट्टमेणं अनिक्खिसेणं तबोकम्मेणं अप्पाणं भावेमाणस्स जंघाचारणलद्धी नाम लद्धी समुप्पजति, से तेणद्वेणं जाव जंघाचारणे २, जंघाचारणस्स णं भंते ! कहं सीहा गति कहं सीहे गतिविसए प०१, गोयमा ! अयन्नं जंबुद्दीवे २एवं जहेव चिजाचारणस्स नवरं तिसत्तखुत्तो अणुपरियहित्ताणं हवमागच्छेजा जंघाचारणस्स* णं गोयमा! तहा सीहा गती तहा सीहे गतिविसए प० सेसं तं चेव । जंघाचारणस्स णं भंते । तिरियं केव
अनुक्रम [८०१
८०२]
चारण, तस्याभेदाः, तेषाम सामर्थ्य
~496~