SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [६६५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६६५]] AK व्याख्या 'अहे'त्यादि, 'णणस्थ आयाए परिणमंति'त्ति नान्यत्रात्मनः परिणमन्ति-आत्मानं वर्जयित्वा नाम्यते वर्तन्ते, आत्म-18||२० शतके प्रज्ञप्तिः पर्यायत्वादेषा, पर्यायाणां च पर्यायिणा सह कश्चिदेकत्वादात्मरूपाः सर्व एवैते नात्मनो भिन्नत्वेन परिणमन्तीति भावः ॥ उद्देशः ३ अभयदेवी- | अनन्तरं प्राणातिपातादयो जीवधर्माश्चिन्तिताः, अथ कथश्चित्तद्धा एव वर्णादयश्चिन्त्यन्तेअनन्त पाणालियानाडोजी माणातिपाया वृत्तिः२ जीवे णं भंते ! गम्भं वक्कममाणे कतिवन्नं एवं जहा बारसमसए पंचमुद्देसे जाव कम्मओणं जए णो तादीनामा स्मपरि॥७७७॥ अकम्मओ विभत्तिभावं परिणमति । सेवं भंते !२त्ति जाव विहरति (सूत्र ६६६) २०-३ ॥ णामता 'जीवे ण'मित्यादि, जीवो हि गर्भ उत्पद्यमानस्तैजसकार्मणशरीरसहित औदारिकशरीरग्रहणं करोति, शरीराणि च । वर्णादियुक्तानि तदव्यतिरिक्तश्च कथचिज्जीवोऽत उच्यते-'कतिवन्न'मित्यादि, 'एवं जहे'त्यादिना चेदं सूचित-'कतिरस गभव्युक्रम लि कतिफासं परिणाम परिणमति, गोयमा! पंचवन्न पंचरस दुगंधं अट्ठफासं परिणाम परिणमती'त्यादि, व्याख्या चास्य Sk|| सू ६६६ पूर्ववदेवेति ॥ विंशतितमशते तृतीयः ॥ २०-३॥ तृतीये परिणाम उक्तश्चतुर्थे तु परिणामाधिकारादिन्द्रियोपचयलक्षणः परिणाम एवोच्यत इत्येवंसम्बद्धस्यस्येदमादिसूत्रम् ॥७७७॥ कइविहे भंते ! इंदियउवचए पन्नत्ते ?, गोयमा! पंचविहे इंदियोवचए प० सं०-सोइदियउवचए एवं|* वितिओ इंदियउद्देसओ निरवसेसो भाणियचो जहा पन्नवणाए । सेवं भंते । २ति भगवं गोयमे जाव विह-13 रति ॥ (सूत्र ६६७)॥२०-४॥ दीप अनुक्रम [७८३] SAREarainintamanand अत्र विंशतितमे शतके तृतीय-उद्देशक: परिसमाप्त: अथ विंशतितमे शतके चर्थ-उद्देशक: आरभ्यते ~463
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy