SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६६१] दीप व्याख्या-1 सुगमो नवरं 'जाय अपहिय'ति अनेनेदमुद्देशकान्तिमसूत्र सूचितम्-'एएसिणं भंते ! वाणमंतराणं कण्हलेसाणं, १९ शतके प्रज्ञप्ति जाव तेउलेसाण य कयरे२ हिंतो अप्पहिया वा महडिया वा, गोयमा ! कण्हलेसेहिंतो नीललेस्सा महडिया जाव सषम- उद्देशा१० अभयदेवीमयूदवार हड्डिया तेऊलेस्स'त्ति ॥ एकोनविंशतितमशते दशमः।। १९-१०॥ ॥ एकोनविंशतितमशतं च वृत्तितः समाप्तमिति ॥१९॥ व्यन्तरादीया वृत्तिः२ नां समाहाAnastanaseranastratasasanasvatanAmasaapaarastaarastamaal रादि ७७३॥ एकोनविंशस्य शतस्य टीकामज्ञोऽप्यका सुजनानुभावात् । चन्द्रोपलश्चन्द्रमरीचियोगादनम्बुवाहोऽपि पयः प्रसूते ॥१॥ Cseversen SPASENSSerSERASAASSSSSSSSS व्याख्यातमेकोनविंशतितमं शतम् , अथावसायातं विंशतितममारभ्यते, तस्य चादावेवोद्देशकसहणी 'बेईदिये'| त्यादिगाथामाह बेइंदिय १ मागासे २ पाणवहे ३ उवचए ४ य परमाणू ५ । अंतर ६ बंधे ७ भूमी ८ चारण ९ सोवकमा १० जीवा ॥१॥रायगिहे जाव एवं बयासी-सिय भंते ! जाव चत्तारि पंच बेंदिया एगयो साहारणसरीरं बंधति २ तओ पच्छा आहारेति वा परिणामेति वा सरीरं वा बंधंति, णो तिणद्वे समडे, बेदिया णं पत्तेयाहारा पत्तेयपरिणामा पत्तेयसरीरं बंधंति प०२ तओपच्छा आहारेति वा परिणामेति वा सरीरं वा बंधंति, K७७३॥ | तेसिणं भंते ! जीवाणं कति लेस्साओ प०१,गोयमा! तओ लेस्सा पं० त०-कण्हलेस्सा नीललेस्सा काउलेस्सा, एवं जहा एगूणवीसतिमे सए तेजकाइयाणं जाव उच्चइंति, नवरं सम्मदिट्ठीवि मिच्छदिट्ठीवि नो सम्मामि MANORG अनुक्रम [७७७-७७८] अत्र एकोनविंशतितमे शतके दशम-उद्देशक: परिसमाप्त: तत् समाप्ते एकोनविंशतितमं शतकं अपि समाप्तं अथ विंशतितमं शतक आरभ्यते. अथ विंशतितमे शतके प्रथम-उद्देशक: आरब्ध: ~455~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy