SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग [-], अंतर-शतक [-], उद्देशक [९], मूलं [६६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६६० अहविहे, संठाणकरणे णं भंते ! कतिविहे प० ?, गोयमा ! पंचविहे प०, तंजहा-परिमंडलसंठाणे जाच आयतसंठाणकरणेत्ति सेवं भंते ! २त्ति जाव विहरति ॥ (सूत्रं ६६०)॥१९-९॥ 'काविहे ण'मित्यादि, तत्र क्रियतेऽनेनेति करणं-क्रियायाः साधकतम कृतिर्वा करणं-क्रियामात्रं, नन्वस्मिन् व्याख्याने करणस्य निवृत्तेश्च न भेदः स्यात् , निवृत्तेरपि क्रियारूपत्वात् , नैवं, करणमारम्भक्रिया निवृत्तिस्तु कार्यस्य निष्पत्तिरिति । 'दबकरणे'त्ति द्रव्यरूपं करणं-दात्रादि द्रव्यस्य वा-कटादेः द्रव्येण-शलाकादिना द्रव्ये वा-पात्रादौ करणं द्रव्यकरणं, 'खेत्तकरणं ति क्षेत्रमेव करणं क्षेत्रस्य वा-शालिक्षेत्रादेः करणं क्षेत्रेण वा करणं स्वाध्यायादेः क्षेत्रकरणं, 'कालकरणे'त्ति काल | एष करणं कालस्य वा-अवसरादेः करण कालेन वा काले वा करणं कालकरण, 'भवकरणं'ति भघो-नारकादिः स एव करणं तस्य वा तेन वा तस्मिन् वा करणम् , एवं भावकरणमपि, शेषं तूद्देशकसमाप्तिं यावत् सुगममिति ॥ एकोनविंशतितमशते नवमः ॥ १९-९।। | दीप अनुक्रम [७७४*७७७.] नवमे करणमुक्त, दशमे तु व्यन्तराणामाहारकरणमभिधीयते इत्येवंसम्बद्धोऽयंवाणमंतराणं भंते ! सवे समाहारा एवं जहा सोलसमसए दीवकुमारुद्देसओ जाय अपहियत्ति सेवं भंते २॥18 (सूत्रं ३६१) ॥ १९-१० ।। ॥ एकूणवीसतिमं सर्य सम्मत्तं ॥१९॥ LOCAC464 अत्र एकोनविंशतितमे शतके नवम-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके दशम-उद्देशक: आरभ्यते ... अत्र द्वे गाथे वर्तते, तद् अनन्तर सूत्रांत वाक्य वर्तते । ( यहाँ दो गाथाए तथा सूत्रांत वाक्य है, जो हमारे मूल आगम के प्रकाशन में है, और उनका सूत्र-क्रम है-०७५ से ७७७ | कृपया हमारा “आगमसुत्ताणि-मूलं” देखिए | इसलिए दीप-अनुक्रम में ये तिन नंबर बढ़ जाएंगे | ... ~454
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy