________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१९], वर्ग [-], अंतर-शतक [-], उद्देशक [३], मूलं [६५२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[६५२]
एगे सुहमवाउसरीरे असंखेजाणं सुहमवाउसरीराणं जावतिया सरीरा से एगे सुहमतेऊसरीरे, असंखेजाणं सुहुमतेजकाइयसरीराणं जावतिया सरीरा से एगे सुहमे आऊसरीरे, असंखेजाणं सुहमआउकाइयसरीराणं | जावइया सरीरा से एगे सुहुमे पुढविसरीरे, असंखेजाणं सुहमपुदविकाइयसरीराणं जावया सरीरा से |एगे बादरवाउसरीरे, असं० बादरवाउकाइयाणं जावइया सरी० से एगे पादरतेऊसरीरे, असंखेजाणं वादरतेउकाइयाणं जावतिया सरीरा से एगे चादरआउसरीरे, असंखेजाणं बादरआउ० जावतिया सरीरा से एगे यादरपुढविसरीरे, एमहालए णं गोयमा ! पुढविसरीरे पन्नते ॥ (सूत्रं ६५२)॥
'एयस्से त्यादि, 'कयरे काए'त्ति कतरो जीवनिकायः 'सबसुहमें त्ति सर्वथा सूक्ष्मः सर्वसूक्ष्मः, अयं च चक्षुरग्राह्यतामात्रेण पदार्थान्तरमनपेक्ष्यापि स्याद् यथा सूक्ष्मो वायुः सूक्ष्म मन इत्यत आह-'सबसहमतराए'त्ति सर्वेषां मध्येऽतिशयेन सूक्ष्मतरः स एव सर्वसूक्ष्मतरक इति ॥ सूक्ष्मविपरीतो बादर इति सूक्ष्मत्वनिरूपणानन्तरं पृथिव्यादीनामेव बादरत्वनिरूपणायाह-'एपस्स ण'मित्यादि । पूर्वोक्तमेधार्थ प्रकारान्तरेणाह-'केमहालए ण'मित्यादि, 'अर्णताण सुहुमवणस्सइकाइयाण जावइया सरीरा से एगे सुहमवाउसरीरे'त्ति, इह यावग्रहणेनासङ्ख्यातानि शरीराणि ग्राह्याणि अनन्तानामपि
वनस्पतीनामेकाद्यसङ्ग्येयान्तशरीरत्वाद् अनन्तानां च तच्छरीराणामभावात् प्राक् च सूक्ष्मवनस्पत्यवगाहनाऽपेक्षया सूक्ष्मदिवायववगाहनाया असहयातगुणत्वेनोक्तत्वादिति, 'असंखेजाण'मित्यादि, 'सुहमवाउसरीराण'ति वायुरेव शरीरं येषां है।
ते तथा सूक्ष्माश्च ते वायुशरीराश्च-वायुकायिका सूक्ष्मवायुशरीरास्तेषामसङ्ख्येवानां 'सुहमवाउकाइयाणं'ति कचित्पाठः
दीप अनुक्रम [७६३]
SMSSACROSSESS
~440