SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [६५१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६५१] ||२४।२६।२६ एवं पादरवाउकाइयस्स वि०२७१२८।२९ एवं बायरतेऊकाइयस्स वि०३०३१॥३२ एवं बादर-| आउकाइयस्स वि०३३॥३४॥३५ एवं बादरपुढविकाइयस्स वि० ३६।३७३८ सबेसि तिविहेणं गमेणं भाणियचं. बादरनिगोयस्स पज्जत्तगस्स जहन्निया ओगाहणा असंखेजगुणा ३९ तस्स चेव अपजत्तगस्स उक्कोसिया ४ ओगाहणा विसेसाहिया ४० तस्स चेव पज्जत्तगस्स उकोसिया ओगाहणा विसेसाहिया ४१ पत्तेयसरीर-18 ६ बादरवणस्सइकाइयरस पजत्तगस्स ज० ओगा० असं ४२ तस्स चेव अपजत्त० उको० ओगाहणा असं०४३ तस्स चेव पज० उ० ओगा० असं०४४ ॥ (सूत्र ६५१)॥ 'एएसि ण'मित्यादि, इह किल पृथिव्यप्तेजोवायुनिगोदाः प्रत्येकं सूक्ष्मवादरभेदाः एवमेते दशैकादशश्च प्रत्येकवन६ स्पतिः एते च प्रत्येक पर्याप्तकापर्याप्तकभेदाः २२ तेऽपि जघन्योत्कृष्टावगाहना इत्येवं चतुश्चत्वारिंशति जीवभेदेषु स्तोका-|| है दिपदन्यासेनावगाहना व्याख्येया, स्थापना चैर्य-पृथिवीकायस्याधः सूक्ष्मवादरपदे तयोरधः प्रत्येक पर्याप्तापर्याप्तपदे तेषा मधः प्रत्येकं जघन्योत्कृष्टावगाहनेति, एवमकायिकादयोऽपि स्थायाः, प्रत्येकवनस्पतेश्चाधा पर्याप्तापर्याप्तपदद्वयं तयोरधः ||४ प्रत्येक जघन्योत्कृष्टा चावगाहनेति, इह च पृथिव्यादीनामङ्गलासययभागमात्रावगाहनत्वेऽप्यसवेयभेदत्वादअलासङ्ग्येयभागस्येतरेतरापेक्षयाऽसल्येयगुणत्वं न विरुध्यते, प्रत्येकशरीरवनस्पतीनां चोत्कृष्टाऽवगाहना योजनसहनं समधिकमवगन्तव्येति ॥ पृथिव्यादीनां येऽवगाहनाभेदास्तेषां स्तोकत्वाद्युक्तम् , अथ कायमाश्रित्य तेषामेवेतरेतरापेक्षया सूक्ष्मत्वनिरूपणायाह RECASARKARE दीप अनुक्रम [७६२] ~438~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy