________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१९], वर्ग [-], अंतर-शतक [-], उद्देशक [३], मूलं [६५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६५०]
दीप अनुक्रम [७६१]
ख्या-1|| लोकान्तनिष्कुटान्याश्रित्य त्रिदिगादेरप्याहारस्य तेषां सम्भवाद् वादरनिगोदान वाऽऽश्रित्येदमवसेय, तेषां पृथिव्यायाश्रि-|| १९ शतके प्रज्ञप्तिः || तत्वेन षदिकाहारस्यैव सम्भवादिति ।। अथैषामेव पृथिव्यादीनामवगाहनाऽल्पत्वादिनिरूपणायाह
| उद्देशः३ अभयदेवी- एएसि णं भंते ! पुढविकाइयाण आउतेउवाउवणस्सइकाइयाणं सुहुमाणं चादराणं पज्जत्तगाणं अपनत्त गाणं या वृत्तिः
पृथ्व्याद्ययजाव जहन्नुकोसियाए ओगाहणाए कपरे २ जाव विसेसाहिया वा ?, गोषमा! सबथोवा सुष्टमनिओयस्सीगाहनाल्प॥७६४॥ अपजत्तस्स जहनिया ओगाहणा १ सुहुमवाउकाइयस्स अपजत्तगस्स जहनिया ओगाहणा असंखेनगुणा २
बहुत्वं सुहमतेकअपजत्तस्स जह ओगाहणा असंखेजगुणा ३ सुहमआऊअपज्जजह असं०४ सुहुमपुढविअपज्जत्तक
दिसू ६५१ जहनिया ओगाहणा असंखेजगुणा ५ बादरवाउकाइयस्स अपज्जत्तगस्स जहनिया ओगाहणा असंखेनगुणा ६ वादरतेकअपज्जत्तजहनिया ओगाहणा असंखेजगुणा ७ बादरआउअपज्जत्तजहनिया ओगा. असंखे०८ बादरपुढवीकाइयअपज्जत्त जहन्निया ओगाहणा असंखेजगुणा ९ पत्तेयसरीरबादरवणस्सइकाइयस्स बादरनिओयस्स एएसिणं पज्जत्तगाणं एएसिणं अपजत्तगाणं जहनिया ओगाहणा दोण्हवि तुल्ला असंखे०१०-११ सुहुम| निगोयस्स पजत्तगस्स जहनिया ओगाहणा असं०१२ तस्सेव अपजत्तगस्स उक्कोसि० ओगा विसेसा १३
तस्स चेव अपज्जत्तगस्स उक्को० ओगा०बिसेसा०१४ सुहमवाउकाइयस्स पज्जत्तगजह ओगा. असं०१५४ || तस्स चेव अपजत्रागरस उक्कोसिया ओगाहणा विसे०१६ तस्स चेच पज्जत्तगस्स एकोसा बिसे०१७ एवं || मुहमतेजकाइयस्सवि १८।१९।२० एवं सहुमआउक्काइयस्सवि २१।२२।२३ एवं सुहमपुदविकायस्स विसेसा ||
RDCRACT
weredturary.com
~437