SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग [-], अंतर-शतक [-], उद्देशक [३], मूलं [६५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [६५०] व्याख्या- एव कृतत्वात् 'सरीरं वा बंघप्ति'त्ति आहारितपरिणामितपुद्गलैः शरीरस्य पूर्वबन्धापेक्षया विशेषतो कधं कुर्वन्तीत्यर्थः, १९शत | नायमर्थः समर्थो, यतः पृथिवीकायिकाः प्रत्येकाहाराः प्रत्येकपरिणामाश्चातः प्रत्येक शरीरं वान्तीति तत्प्रायोग्यपुद्गलअभयदेवी ग्रहणतः, ततश्चाहारयन्तीत्यादि एतच्च प्राग्वदिति ॥ किमाहारद्वारे-'एवं जहा पन्नवणाए पढमे आहारुदेसए'त्ति पृथ्व्यादिया वृत्तिः२|| एवं यथा प्रज्ञापनायामष्टाविंशतितमपदस्य प्रथमे आहाराभिधायकोद्देशके सूत्र तह वाच्यं, तचैवं-'खेत्तओ असंखेजपए शरीरादि सू ६५० ॥७६३॥ | सोगाढाई कालतो अन्नयरकालद्वितीयाई भावओ वनमंताई गंधमंताई रसमंताई फासमंताई' इत्यादीति 'तं चिजइति तत्-पुद्गलजातं शरीरेन्द्रियतया परिणमतीत्यर्थः 'चिन्ने वा से उहाइ'त्ति चीर्ण च-आहारितं सत्तत् पुगलजातम् 'अप-12 | द्रवति' अपयाति विनश्यतीति मलवत् सारश्चास्य शरीरेन्द्रियतया परिणमति, एतदेवाह-'पलिसप्पह वत्ति परिसर्पति च परि-समन्ताद्गच्छति, 'एवं सन्नाइ वत्ति एवं वक्ष्यमाणोल्लेखेन 'सज्ञा' व्यावहारिकार्थावग्रहरूपा मतिः प्रवर्तत इति शेषः, 'पन्नाइ बत्ति प्रज्ञा-सूक्ष्मार्थविषया मतिरेच, 'मणोड वत्ति मनोद्रव्यस्वभावं, 'बईइ बसि वाग् द्रव्य-5 श्रुतरूपा ॥ प्राणातिपातादिद्वारे-'पाणाइवाए उवक्खाइज्जती'त्यादि प्राणातिपाते स्थिता इति शेषः प्राणातिपातवृत्तय | इत्यर्थः, उपाख्यायन्ते-अभिधीयन्ते, यश्चेह वचनाघभावेऽपि पृथिवीकायिकानां मृषावादादिभिरुपाख्यानं तन्मृपावादाद्यविरतिमाश्रित्योच्यत इति, अथ हन्तन्यादिजीवानां का वार्ता ? इत्याह-'जेसिपि ण'मित्यादि, येषामपि जीवानामति-12-७६३॥ पातादिविषयभूतानां प्रस्तावात्पृथिवीकायिकानामेव सम्बन्धिनाऽतिपातादिना 'ते जीव'त्ति ते-अतिपातादिकारिणो जीवाः एवमाहिज्जति'त्ति अतिपातादिकारिण एते इत्याख्यायन्ते, तेषामपि जीवानामतिपातादिविषयभूतानां न केवल दीप अनुक्रम [७६१] ~435
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy