SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग [-], अंतर-शतक [-], उद्देशक [३], मूलं [६५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६५०] दीप अनुक्रम [७६१] कहिं गच्छति कहिं उपयजति !, एवं उबद्दणा जहा वर्कतीए १२ । सिय भंते ! जाच चत्तारि पंच आउकाइया एगयओ साहारणसरीरं बंधति एग०२तओ पच्छा आहारेति एवं जो पुढविकाइयाणं गमो सो चेव |भाणियबो जाव उच्वइंति नवरं ठिती सत्तवाससहस्साई उक्कोसेणं सेसंतं चेव । सिय भंते ! जाव चत्तारि पंच तेउक्काइया एवं चेव नवरं उपचाओ ठिती उबट्टणा य जहा पन्नवणाए सेसं तं चेव । वाउकाइयाणं एवं चेव नाणत्तं नवरं चत्तारि समुग्घाया। सिय भंते ! जाव चत्तारि पंच वणस्सइकाइयापुच्छा, गोयमा । दणो तिणढे समहे, अणंता बणस्सइकाइया एगयओ साहारणसरीरं बंधंति एग० २ तओ पच्छा आहारेंति वा परि०२ सेसं जहा तेउकाइयाणं जाव उबद्दति नवरं आहारो नियम छदिसि, ठिती जहोणं अंतोमुहत्तं उकोसेणवि अंतोमुहत्तं, सेसं तं च ॥ (सूत्रं ६५०) 'रायगिहे'इत्यादि, इह चेयं द्वारगाथा कचिद् दृश्यते-"सिय लेसदिट्ठिणाणे जोगुवओगे तहा किमाहारो। पाणाइवाय उपायठिई समुग्धायउबट्टी ॥१॥"ति, अस्याश्चार्थो वनस्पतिदण्डकान्तोद्देशकार्याधिगमावगम्य एष, तन्त्र स्याद्वारे 'सिय'त्ति स्याद्-भवेदयमर्थः, अथवा प्रायः पृथिवीकायिकाः प्रत्येकं शरीरं बध्नन्तीति सिद्ध, किन्तु 'सिय'त्ति स्यात् | कदाचित् 'जाव चत्तारि पंच पुढविकाइय'त्ति चत्वारः पञ्च वा यावत्करणाद् द्वौ वा त्रयो वा उपलक्षणत्वाश्चास्य बहुतरा वा पृथिवीकायिका जीवाः 'एगओ'त्ति एकत एकीभूय संयुग्येत्यर्थः 'साहारणसरीरं बंधति'त्ति बहूनां सामान्यशरीरं बन्नन्ति, आदितस्तत्प्रायोग्यपुद्गलग्रहणतः, 'आहारति बत्ति विशेषाहारापेक्षया सामान्याहारस्थाविशिष्टशरीरबन्धनसमय ~4344
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy