SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४४५] दीप अनुक्रम [५३८] पविधत्वे ६१ सप्तधात्वे ७३ अष्टधात्वे ८५ नवधात्वे ९७ दशधात्वे १०९ सङ्ख्यातत्वे १२ असवातत्वे १३ अनन्तभे&||दकरणे त्येक एव विकल्पः, तमेवाह-'अणंतहा कजमाणे इत्यादि ॥'दो भंते ! परमाणुपोग्गला साहपर्णती'त्या-IN | दिना पुगलानां प्राक् संहननमुक्तं से भिजमाणे दुहा कजई इत्यादिना च तेषां भेद उक्तः, अथ तावेवाश्रित्याह एएसिणं भंते ! परमाणुपोग्गलाणं साहणणाभेदाणुवाएणं अणंताणता पोग्गलपरिपट्टा समणुगंतवा भवंतीति मक्खाया, हंता गोयमा ! एएसि णं परमाणुपोग्गलाणं साहणणा जाव मक्खाया ॥ कइविहे णं भंते ! पोग्गलपरियट्टे पण्णत्ते ?, गोयमा ! सत्तविहा पो० परि०पण्णत्ता, तंजहा-ओरालियपो परि० | वेउविय० तेयापो० कम्मापो० मणपो० परियहे वइपोग्गलपरियहे आणापाणुपोग्गलपरिय? । नेरदयार्ण भंते ! & कतिविहे पोग्गलपरियट्टे पण्णत्ते ?, गोयमा ! सत्तविहे पोग्गलपरियष्टे पपणत्ते, तंजहा-ओरालियपो० वेउधिPायपोग्गलपरियढे जाव आणापाणुपोग्गलपरियट्टे एवं जाव बेमाणियाणं । एगमेगस्स णं भंते ! नेरइयस्स केव-12 ४ इया ओरालियपोग्गल परियट्टा अतीया , अर्णता, केवड्या पुरेक्खडा, कस्सइ अस्थि कस्सइ नस्थि जस्सस्थि |जहन्नेणं एको वा दो वा तिनि वा उकोसेणं संखेजा वा असंखेजा वा अर्णता था । एगमेगस्स णं भंते ! असुरकुमारस्स केवतिया ओरालियपोग्गला?, एवं चेव, एवं जाव चेमाणियस्स । एगमेगस्स गं भंते! नेरइगस्स केवतिया वेउवियपोग्गलपरियट्टा अतीया ?, अणंता, एवं जहेव ओरालियपोग्गलपरियट्टा &| तहेव उधियपोग्गल परियहावि भाणियचा, एवं जाव घेमाणियस्स आणापाणुपोग्गलपरियट्टा, एत ~43~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy