________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६४६]]
व्याख्या
करेस्सामीतिकट्ठ एवं संपेहेइ २ पहाए जाव सरीरे साओ गिहाओ पडिनिक्खमति पडि०२ पायविहारचारेणं १८ शतके प्रज्ञप्तिः एगणं खंडियसएणं सद्धिं संपरिबुडे वाणियगाम नगरं मझमझेणं निग्गच्छद २ जेणेव दूतिपलासए चेहए उद्देशः१० अभयदेवी- जेणेव समणे भग० म० तेणेव उवा०२ समणस्स ३ अदूरसामंते ठिच्चा समणं भगवं म. एवं वयासी-जत्ता | या वृत्तिः २ लाते भंते ! जवणिज अवाबाहं० फासुयविहारं०१, सोमिला!जत्ताधि मे जवणिजंपि मे अवाबाहपि मे फासु- है यात्रादिसर्ष ॥ ५ यविहारंपि मे, किं ते भंते ! जत्ता?, सोमिला ! जं मे तवनियमसंजमसज्झायझाणावस्सयमादीएमु जोगेसु
| पादिप्रश्नः
सू ६४६ जयणा सेत्तं जत्ता, किंते भंते ! जवणिजं?, सोमिला ! जवणिजे दुविहे पं०, तं०-इंदियजबणिज्जे य नोइंदियजवणिजे य, से किं तं इंदियजबणिजे १,२जं मे सोइंदियचखिदियघाणिदियजिभिदियफासिदियाई निभवहयाई पसे वढुति सेत्तं इंदियजवणिजे, से किं तं नोइंदियजवणिज्जे १,२ मे कोहमाणमायालोमा
वोच्छिन्ना नो उदीरति से तं नोइंदियजवणिजे, सेतं जवणिजे, किं ते भंते ! अवाबाहं, सोमिला ! जं में दवातियपित्तियसिंभियसन्निवाइया विविहा रोगायंका सरीरंगपा दोसा उपसंता नो उदीरेंति से अचा
बाहं, किंते भंते ! फासुयविहारं, सोमिला ! जन्नं आरामेसु उजाणेसु देवकुलेसु सभासु पवासु इत्थीप-12 |सुपंडगविवजियासु वसहीसु फासुएसणिज्नं पीढफलगसेज्जासंथारगं उपसंपजिचाणं विहरामि सेसं फासु
७५८॥ यविहारं ॥ सरिसवा ते भंते। किं भक्खेया अभक्खेया?, सोमिला ! सरिसवा भक्खयावि अभक्खेयावि, से केणढे० सरिसवा मे भक्खेयावि अभक्खेयावि, से नूर्ण ते सोमिला भन्नएसु नएसु दुविहा सरि
दीप
अनुक्रम [७५६]
सोमिल-ब्राहमणस्य भगवंत-महावीरेण सह प्रश्न-संवादः
~425