________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६४५]
अहेसत्तमाए । अस्थि णं भंते ! सोहम्म० कप्परस अहे एवं चेव एवं जाव ईसिपम्भाराए पुढ०। सेवं भंते ! जाव विहरद । तए णं समणे भगवं महावीरे जाय बहिया जणवयविहारं विहरति ॥ (सूत्रं ६४५)॥ __ 'अस्थीत्यादि, 'अन्नमनबद्धाई ति गाढाश्लेषतः 'अन्नमन्नपुट्ठाई ति आगाढाश्लेषतः, यावत्करणात् 'अन्नमन्नओ-1 गाढाईति एकक्षेत्राश्रितानीत्यादिश्यम् , 'अन्नमनघडत्ताए'त्ति परस्परसमुदायतया ॥ अनन्तरं पुद्गलद्रव्याणि निरूपि-18 तानि, अथात्मद्रव्यधर्मविशेषानात्मद्रव्यं च संविधानकद्वारेण निरूपयन्निदमाह
तेणं कालेणं २ वाणियगामे नाम नगरे होत्था वलओ, दूतिपलासए चेतिए चन्नओ, तत्थ णं वाणियगामे मगरे सोमिले नाम माहणे परिवसति अढे जाव अपरिभूए रिउच्वेदजाय सुपरिनिट्ठिए पंचण्हं खंडियसयाणं सयस कुटुंबस्स आहेवचं जाव विहरति, तए णं समणे भगवं महावीरे जाव समोसढे जाव परिसा पञ्चवासति, तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लद्धहस्स समाणस्स अयमेयारूवे जाव समुप्प-18 | जित्था-एवं खलु समणे णायपुत्ते पुवाणुपुर्वि चरमाणे गामाणुगाम दहजमाणे सुहंसुहेणं जाव इहमागएर जाव दूतिपलासए चेहए अहापडिरूवं जाब विहरइ तं गच्छामि णं समणस्स नायपुत्तरस अंतियं पाउम्भ-1 वामि इमाई च णं एयारूवाई अट्ठाईजाव वागरणाई पुच्छिस्सामि, तं जइ इमे से इमाई एयारूवाई
अट्ठाई जाव वागरणाई वागरेहिति ततो णं बंदीहामि नमसीहामि जावपजुवासीहामि, अहमेयं से इमाई & अट्ठाइं जाव वागरणाइंनो वागरेहिति तो णं एएहिं चेच अद्वेहि य जाव वागरणेहि य निप्पट्ठपसिणवागरणं
दीप अनुक्रम [७५५]
सोमिल-ब्राहमणस्य भगवंत-महावीरेण सह प्रश्न-संवादः
~424