________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [६३४-६३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६३४-६३८]
क्षपयितुं शक्यत्वात् तथाविधास्पस्नेहाहारवत्, तथा तावत एव काशान असुरवर्जितभवनपतयो द्वाभ्यां वर्षशताभ्यां | क्षपयन्ति, तदीयपुगलानां व्यन्तरपुद्गलापेक्षया प्रकृष्टानुभावेन बहुतरकालेन क्षपयितुं शक्यत्वात् सिमग्धतराहारवदिति, एवमुत्तरत्रापि भाक्ना कार्येति ॥ अष्टादशशते सप्तमोद्देशकः ।। १८-७॥
दीप
अनुक्रम [७४४-७४८]
सप्तमोदेशकान्ते कर्मक्षपणोक्का, अष्टमे तु तद्वन्धो निरूप्यत इत्येवंसम्बद्धस्यास्पेदमादिसूत्रम्रायगिहे जाप एवं षपासी-अणगारस्स णं भंते ! भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयं री-12 यमाणस्स पायरस अहे कुकुडपोते वा बट्टापोते वा कुलिंगच्छाए वा परियाक्जेजा तस्सगं भंते । किं ईरि-18 यावहिया किरिया कजह संपराइया किरिया कज्जा, गोयमा । अणगारस्स णं भावियप्पणो जाय तस्स णं है इरियाचहिया किरिया कज्जा नो संपराइया किरिया कना, से केण?णं मंते! एवं बुचा जहा सत्तमसए संवुडसए जाव अट्ठो निक्खित्तो। सेवं भंते सेवं भंते । जाब विहरति ।। तए णं समणे भगवं महावीरे ४ बहिया जाव विहरति (सूत्र ३९)
'रायगि'इत्यादि, 'पुरओ'त्ति अप्रतः 'दुहओ'त्ति 'विधा' अन्तराऽन्तरा पार्वतः पृष्ठतश्चेत्यर्थः 'जुगमायाए ति || यूपमात्रया दृष्या 'पेहाए'त्ति प्रेक्ष्य २ रीय'ति मत-गमन 'रीयमाणस्स'त्ति कुर्वत इत्यर्थः 'कुकुडपोयए'त्ति कुकुटडिम्भः 'चहापोयए'त्ति इद वर्तका-पक्षिविशेषः 'कुलिंगच्छाएच'त्ति फ्पिीसिकादिसहसः 'परियाचजेजत्ति 'पर्वाश्वेत'
अत्र अष्टादशमे शतके सप्तम-उद्देशक: परिसमाप्त: अथ अष्टादशमे शतके अष्टम-उद्देशक: आरभ्यते
~416~