SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [६३४-६३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक देवासुर [६३४ -६३८] दीप व्याख्या-18वं महकायेन त्वयाऽस्तिकायानजानता न जानीम इत्युक्तम्, अन्यथा अजानापि यदि जानीम इत्यभणियस्तदाऽह-I|| १८ शतके प्रज्ञप्तिः दिदादीनामस्याशातनाकारकोऽभविष्यस्त्वमिति ॥ पूर्व मदुकश्रमणोपासकोऽरुणाभे विमाने देवत्वेनोत्पत्स्यत इत्युक्तम्, अथ|| उद्देवाः अभयदेवी देवाधिकारादेववक्तव्यतामेवोदेचाकान्तं यावदाह-'देखे 'मित्यादि, 'तार्स बोंवीणं अंतरसि तेषां विकुर्वितशरीराHTTणामन्तराणि 'एवं जहा अट्ठमसए'इत्यादि अनेन यत्सूचितं तदिदं-पाएमा वा इत्येण वा अंगुलियाए का सिलागापणातपाय टन कौश ॥४५॥ वा कडेण वा कलिंचेण वा आमुसमाणे वा आलिहमाणे या विलिहमाणे वा अन्नयरेण वा सिक्खेणं सत्यजाणे ४ आछिंदमाणे वा विग्छिदमाणे वा अगणिकाएण का समोडहमाणे वा तेसिं जीयप्पएसाणं आगाई वा बाबाई वा करे CM क्षयकालःसू हवाका ६३६-६३८ | छविच्छेयं वा उप्पाएर, जो इणढे समढे'त्ति व्याख्या चास्य प्राग्वत् । 'जनं देवा तणं वा कई वा' इत्यादि, इहप यहेवानां तृणायपि प्रहरणीभवति सदचिन्त्यपुण्यसम्भारवशात् सुभमचक्रवर्तिनः स्थालमिव, असुराणां तु यत्तिस्यविकुर्वितानि तानि भवन्ति तद्देवापेक्षया तेषां मन्दतरपुण्यत्वासथाविधपुरुषाणामिवेत्यक्गन्तव्यमिति । 'वीतीवपजति एकया| दिशा व्यतिक्रमेत 'नो चेवणं अणुपरियडेज'त्ति नैव सर्वतः परिश्चमेत, तथाविधप्रयोजनाभावादिति सम्भाव्यते । 'अस्थि णं मंते ! इत्यादि, इह देवानां पुण्यकर्मपुद्गलाः प्रकृष्टप्रकृष्टतरप्रकृष्टसमानुभागा आयुष्ककर्मसहचरिततया वेदनीया अनन्तानम्ता भवन्ति ततश्च सन्ति भदन्त ! ते देवा थे तेषामनन्तानन्तकर्मीशानां मध्यादनन्तान् काशान ७५३॥ जपन्येन कालस्याल्पतया एकादिना वर्षशतेन उत्कर्षतस्तु पञ्चभिर्वर्षशतैः क्षपयन्तीत्यादि प्रश्न, 'गोयमे याद्युत्तर, तत्र व्यन्तरा अनन्तान् कम्माशान् वर्षशतेनैकेन क्षपयन्ति अनन्तानामपि तदीयपुगलानामल्पानुभागतया सोकेनव कालेन SANSKAR अनुक्रम [७४४-७४८] ~415
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy