________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [६३४-६३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६३४-६३८]
व्याख्या-1
प्रज्ञप्तिः अभयदेवीया वृत्तिः२
36
TRAXXA**
॥७५१॥
मंप्रामः
दीप
जेणेव समणे भ० महातेणेव उवाग०२ समणं भगवं महावीर पंचविहेणं अभिगमेणं जाव पजुवासति।१८ शतके महुयादी! समणे भ. महा. महुयं समणोवासगं एवं वयासी-सुङ णं मधुया ! तुमं ते अन्नउस्थिए एवं वयासी, साहू णं महुया! तुम ते अन्नउ० एवं चयासी, जे णं महुया ! अटुं वा हेउं वा पसिणं वा वागरणं| वा अन्नायं अदिढ अस्सुतं अमयं अचिषणायं बहुजणमझे आघवेति पनवेति जाव उवदंसेति से णं | अरिहंताणं आसायणाए वहति अरिहंतपन्नत्तस्स धम्मस्स आसायणाए वहति केवलीणं आसायणाए बट्टत्ति || केवलिपससस्स धम्मस्स आसायणाए बट्टति तं सुङ्गुणं तुम महुया! ते अग्नउ० एवं वयासी साटणं तुम
सू६३५ मदुपा | जाव एवं वयासी, तए णं महुए समणोवासए समणेर्ण भग० महा० एवं बु० समाणे हट्ट तुढे समर्ण म. महावीरं पं० न०२णयासन्ने जाव पजुवासइ, तए णं सम० भ०म० महुवस्स समणोवासगस्स तीसे| पजाब परिसा पडिगया, तए णं मा० समणस्स भ०म० जाव निसम्म हडतुह पसिणाई वागरणाई पुच्छति प०२ अट्ठाई परियातिइ २ उठवाए उ१०२समणं भगवं महा०वनमं०२ जाव पडिगए। भंतेत्ति भगवं गोयमे समणे भगवं महानमं०२ एवं वयासी-पभू णं भंते ! महुए समणोवासए देवाणुप्पियाणं अंतियं जाय पश्चइत्सए, णो तिणद्वे समझे, एवं अहेव संखे तहेव अरुणाभे जाव अंतं काहिति ॥ (सूत्रं ६३४) देथे भंते ७५१॥ महहिए जाव महेसक्खे स्वसहस्सं विउवित्ता पम् अन्नमन्नेणं सर्द्धि संगामं संगामित्तए,हंता पभू । साओ गंभंते। बोंदीओ किं एगजीवफुडाओ अणेगजीयफुडाओ?, गोयमा ! एगजीवफुडाओ णो अणेगजी
अनुक्रम [७४४-७४८]
मद्रुक-श्रावकस्य वृतांत
~411