________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग [-], अंतर-शतक [-], उद्देशक [३], मूलं [६१८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६१८]
पुद्गलानां
दीप अनुक्रम [७२८]
आख्या-14 मागंदियपुत्ते अणगारे तेणेव उवाग०२ मागंदियपुत्तं अणगारं वंदति नमं० २ एयमई सम्मं विणएणं १८ शतके प्राप्तिः भुजो २ खामेति (सूत्रं ६१८)॥
उद्देशा३ अभयदेवी- 'तेणं कालेण'मित्यादि, 'जहा मंडियपुत्ते'त्ति अनेनेदं सूचितं-'पगइवसंते पगइपयणुकोहमाणमायलोभे'त्यादि, इह निजरादियापतिः
|च पृथिव्यवनस्पतीनामनन्तरभवे मानुषत्वप्राप्त्याऽन्तक्रिया संभवति न तेजोवायूनां, तेषामानम्तर्येण मानुषत्वाप्राप्तेरतः। पृथिव्यादित्रयस्यैवान्तक्रियामाश्रित्य 'से नूण'मित्यादिना प्रश्नः कृतो न तेजोवायूनामिति ॥ अनन्तरमन्तक्रियोक्ता, अथा
ज्ञानादि
सू११९ |न्तक्रियायां ये निर्जरापुद्गलास्तद्वक्तव्यतामभिधातुमाह
तए णं से मागंदियपुत्ते अणगारे उहाए उद्देति जेणेव समणे भगवं महावीरे तेणेव उवागच्छति से०२समणं है। भगवं महा०५० नम०२एवं वयासी-अणगारस्सणं भंते ! भावियप्पणो सर्च कम्मं वेदेमाणस्स सर्व कम्म निज़रेमाणस्स चरिमं मारं मरमाणस्स समारं मरमाणस्स सघं सरीरं विष्पजहमाणस्स चरिमं कम्मं वेदेमाणस्स चरिमं कम्मं निजरेमाणस्स चरिमं सरीरं विष्पजहमाणस्समारणंतियं कम्मं वेदेमाणस्स मारणंतियं कम्मं निजरे माणस्समारं मरमाणस्समारणंतियं सरीरं विप्पजहमाणस्स जे चरिमा निजरापोग्गला मुहमार्ण ते पोग्गला प० समणाउसो! सर्च लोगंपिणं ते उग्गाहिसाणं चिट्टति ?, हंता मागंदियपुत्ता!, अणगारस्सणं भंते ! भावि-18
IRH ||७४०॥ पप्पणो जाव ओगाहित्ताणं चिट्ठति छतमत्थे णं भंते ! मणुस्से तेर्सि निज्जरापोग्गलाणं किंचि आणतं वा णाणतं वा एवं जहा इंदियउसए पढमे जाव वेमाणिया जाव तस्थ णं जे ते उबउत्ता ते जाणंति पासंति
RAKASE
| माकदिक-अनगारस्य लेश्या, कर्म-वेदना,निर्जरा,बन्ध इत्यादि सम्बन्धी प्रश्नोत्तराणि
~389~