________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग -1, अंतर-शतक [-], उद्देशक [२], मूलं [६१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
व्याख्या
प्रत सूत्रांक
RANASA
[६१७]
दीप
था-'आलम्बन' रज्यादि तदापन दिनिस्तारकत्वादालम्बनं, तथा चक्षुः-लोचनं तबलोकस्य विविध कार्येषु प्रतिनिधि-/१८ शतके प्रशतिः | विषयप्रदकित्याचक्षुरिति, एतवेक प्रपशयति-'मेदिभूए'इत्यादि, भूतशब्द उपमार्थ इति, 'जहा गंगवत्तोति पोटश- उद्देश ३ अभयदेवी-|| शतस्य पञ्चमोद्देशके यथा गङ्गदत्तोऽभिहितस्तथाऽयं वाच्य इति ॥ अष्टादशमते द्वितीय उद्देशकः समाप्तिमगमत् ॥
माकन्दिका यावृत्तिः२
दाय श्रमणा
नां मिथ्या१७३९॥ द्वितीयोदेशके कार्तिकस्यारतक्रियोका, तृतीये तु पृथिव्यादेः सोच्यते इत्येवंसम्बन्धस्यास्येवमादिसूत्रम्
दुष्कृतं तेणं कालेणं २ रायगिहे नगरे होत्था वनओ गुणसिलए चेइए वनओ जाव परिसा पडिगया, तेणं कालेणं सू ६१८ ६ तेणं स० समणस्स भगवओ महावीरस्स जाव अंतेवासी मागंदियपुत्ते माम अणगारे पगइभदए जहा मंडि-18
यपुत्ते जाव पजुवासमाणे एवं बयासी-सेनूर्ण भंते ! काउलेस्से पुढविकाइए काउलेस्सेहितो पुढविकाइपहिंतो अणंतरं उघट्टित्ता माणुसं विग्गहं लभति मा०२ केवलं बोहिं बुज्झति के० २तओ पच्छा सिजनतिर जाव अंतं करेति,इंता मागंदियपुत्ता काउलेस्से पुदविकाइए जाप अंतं करेति । सेनूर्ण मते! काउलेसे भाऊकाइए काउलेसेहितो आउकाइएहितो अणंतरं उच्चहित्ता माणुसं विग्गरं लभति मा०२ केवलं घोहि बुज्झति जाव अंतं करेति', हंसा मागंदियपुसा जाय अंतं करेति । से नूर्ण मते! काउलेस्से बणसरक-VI ए एवं चेय जाव अंतं करेति, सेवं मंतेसि मागंदियपुस अणगारे समर्ण भगवमहावीरं जावनमंसिसा जेणेव समणे निग्गथे तेणेव उपागच्छति उवा०२ समणे निग्गंथे एवं क्यासी-एवं खलु जो काउलेस्से
अनुक्रम [७२७]
अत्र अष्टादशमे शतके द्वितीय-उद्देशक: परिसमाप्त: अथ अष्टादशमे शतके तृतीय-उद्देशक: आरभ्यते
मार्कदिक-अनगारस्य लेश्या, कर्म-वेदना,निर्जरा,बन्ध इत्यादि सम्बन्धी प्रश्नोत्तराणि
~387