SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [५९८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५९८] 18|माणा मेरदयदवेषणं एइंसु वा एपंति वा एहस्संति वा, से तेणटेणं जाव दवेयणा, से केणटेणं भंते ! एवं ||४|| बुच्चइ तिरिक्खजोणियदवेयणा एवं चेव, नवरं तिरिक्खजोणियदवे. भाणियछ, सेसं तं चेव, एवं जाव देवदधेयणा । खेत्तेयणा गं भंते ! कतिविहा पण्णत्ता, गोयमा ! चउधिहा प०,०-नेरइयखेत्तेयणा जाव देवखेत्तेयणा, सेकेणद्वेणं भंते ! एवं वुच्चइ नेरइयखेतेयणा ०२१, एवं चेव नवरं नेरइयखेत्तेयणा भाणियवा, एवं जाय देववेत्तेयणा, एवं कालेयणावि, एवं भवेयणावि, भावेयणावि जाव देवभावेयणा (सूत्रं५९८) | 'सेलेसिमित्यादि, 'नन्नत्थेगेणं परप्पओगेण ति न इति 'नो इण? समढे'त्ति योऽयं निषेधः सोऽन्यत्रैकस्मात् | परप्रयोगाद्, एजनादिकारणेषु मध्ये परप्रयोगेणवैकेन शैलेश्यामेजनादि भवति न कारणान्तरेणेति भावः॥ एजनाधिकारादे-18 वेदमाह-'कई'त्यादि, 'दवेयण'त्ति द्रव्याणां-नारकादिजीवसंपृक्तपुद्गलद्रव्याणां नारकादिजीवद्रव्याणां वा एजना-चलना| द्रव्यैजना खेत्तेयण'त्ति क्षेत्रे-नारकादिक्षेत्रे वर्तमानानामेजना क्षेत्रैजना 'कालेयण'त्ति काले-तारकादिकाले वर्तमानानामे-12 जना कालैजना 'भवेयण त्ति भवे-नारकादिभवे वर्तमानानामेजना भबैजना भावेषण'त्ति भावे-औदयिकादिरूपे वर्तमा-18 नानां नारकादीनां तगतपुद्गलद्रव्याणां वैजना भावैजना, 'नेरइयदधे चर्टिसुत्ति नैरयिकलक्षणं यज्जीवद्रव्यं द्रव्यपर्याययोः | कथश्चिदभेदान्नारकत्वमेवेत्यर्थः तत्र 'बहिसुत्ति वृत्तवन्तः 'नेरइयवेयण'त्ति नैरयिकजीवसंपृक्तपुद्गलद्रव्याणां नैरयिकजीवद्रव्याणां वैजना नैरयिकद्रव्यैजना ताम् 'एइंसुत्ति ज्ञातवन्तोऽनुभूतवन्तो वेत्यर्थः । एजनाया एव विशेषमधिकृत्याह कतिचिहा णं भंते ! चलणा पण्णता?, गोयमा ! तिविहा चलणा प०, तं०-सरीरचलणा इंदियचलणा AGARLX दीप अनुक्रम [७०३] ~360
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy