SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [-], अंतर-शतक [-], उद्देशक [२], मूलं [५९६-५९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: १७ शतके प्रत सूत्रांक [५९६-५९७] * सशरीरस्तस्माच्छरीरादविप्रमुक्तस्य एवं'ति वक्ष्यमाणं प्रज्ञायते सामान्यजनेनापि तद्यथा-कालत्वं वेत्यादि, यतस्तस्य कालव्याख्याप्रज्ञप्तिः शत्वादि प्रज्ञायतेऽतो नासौ तथागतो जीवो रूपी सन्नरूपमात्मानं विकुर्च्य प्रभुः स्थातुमिति ॥ एतदेव विपर्ययेण दर्शयन्नाह- अभयदेवी 'सच्चेव णं भंते !'इत्यादि, 'सच्चेव णं भंते ! से जीवें'त्ति यो देवादिरभूत् स एवासी भदन्त ! जीवः 'पूर्वमेव' विवया वृत्तिः२ क्षितकालात् 'अरूचि'त्ति अवर्णादिः 'रूविंति वर्णादिमत्त्वं 'नो एवं पन्नायति'त्ति नैवं केवलिनाऽपि प्रज्ञायतेऽसत्त्वात् , असत्त्वं च मुक्तस्य कर्मवन्धहेत्वभावेन काभावात् , तदभावे च शरीराभावाद्वर्णाद्यभाव इति नारूपीभूत्वा रूपीभव- ॥७२५॥ दतीति ।। सप्तदशशते द्वितीयः ॥ १७-२॥ शैलेश्यामेजनात दा श्वसू ५९८ **SORRECOGY दीप अनुक्रम [७०१-७०२] द्वितीयोद्देशकान्ते रूपिताभवनलक्षणो जीवस्य धर्मो निरूपितः, तृतीये त्वेजनादिलक्षणोऽसौ निरूप्यत इत्येवंसम्ब-15 अस्यास्पेदमादिसूत्रम्-- IM सेलेसि पडियनए णं भंते ! अणगारे सया समियं एयति वेपति जावतं तं भावं परिणमति ?. णो तिणढ़े | समढे, णपणत्धेगेणं परप्पयोगेणं ॥ कतिविहाणं भंते ! एयणा पण्णता?,गोयमा ! पंचविहा एयणा पण्ण-15 ता, तंजहा-दधेयणा खेत्तेयणा कालेयणा भवेयणा भावेयणा, दवेयणा भंते ! कतिविहा प०१, गोयमा!चउ-15 विहा प०, संजहा-मेरइयदवेयणा तिरिक्ख० मणुस्सा देवदवेयणा, से केण एवं बुचइ-मेरदयदवेयणा २१, IN२५॥ कागोयमा ! जन नेरहया नेरायदथे वहिसु वा बद्दति वा वहिस्संति वा ते णं तस्थ नेरतिया नेरतियदरे वट्ट.151 अत्र सप्तदशमे शतके द्वितीय-उद्देशक: परिसमाप्त: अत्र सप्तदशमे शतके तृतीय-उद्देशक: आरब्ध: ~359
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy