________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१७], वर्ग [-], अंतर-शतक [-], उद्देशक [२], मूलं [५९६-५९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
१७ शतके
प्रत सूत्रांक [५९६-५९७]
* सशरीरस्तस्माच्छरीरादविप्रमुक्तस्य एवं'ति वक्ष्यमाणं प्रज्ञायते सामान्यजनेनापि तद्यथा-कालत्वं वेत्यादि, यतस्तस्य कालव्याख्याप्रज्ञप्तिः
शत्वादि प्रज्ञायतेऽतो नासौ तथागतो जीवो रूपी सन्नरूपमात्मानं विकुर्च्य प्रभुः स्थातुमिति ॥ एतदेव विपर्ययेण दर्शयन्नाह- अभयदेवी
'सच्चेव णं भंते !'इत्यादि, 'सच्चेव णं भंते ! से जीवें'त्ति यो देवादिरभूत् स एवासी भदन्त ! जीवः 'पूर्वमेव' विवया वृत्तिः२ क्षितकालात् 'अरूचि'त्ति अवर्णादिः 'रूविंति वर्णादिमत्त्वं 'नो एवं पन्नायति'त्ति नैवं केवलिनाऽपि प्रज्ञायतेऽसत्त्वात् ,
असत्त्वं च मुक्तस्य कर्मवन्धहेत्वभावेन काभावात् , तदभावे च शरीराभावाद्वर्णाद्यभाव इति नारूपीभूत्वा रूपीभव- ॥७२५॥
दतीति ।। सप्तदशशते द्वितीयः ॥ १७-२॥
शैलेश्यामेजनात दा श्वसू ५९८
**SORRECOGY
दीप अनुक्रम [७०१-७०२]
द्वितीयोद्देशकान्ते रूपिताभवनलक्षणो जीवस्य धर्मो निरूपितः, तृतीये त्वेजनादिलक्षणोऽसौ निरूप्यत इत्येवंसम्ब-15 अस्यास्पेदमादिसूत्रम्-- IM सेलेसि पडियनए णं भंते ! अणगारे सया समियं एयति वेपति जावतं तं भावं परिणमति ?. णो तिणढ़े |
समढे, णपणत्धेगेणं परप्पयोगेणं ॥ कतिविहाणं भंते ! एयणा पण्णता?,गोयमा ! पंचविहा एयणा पण्ण-15 ता, तंजहा-दधेयणा खेत्तेयणा कालेयणा भवेयणा भावेयणा, दवेयणा भंते ! कतिविहा प०१, गोयमा!चउ-15 विहा प०, संजहा-मेरइयदवेयणा तिरिक्ख० मणुस्सा देवदवेयणा, से केण एवं बुचइ-मेरदयदवेयणा २१, IN२५॥ कागोयमा ! जन नेरहया नेरायदथे वहिसु वा बद्दति वा वहिस्संति वा ते णं तस्थ नेरतिया नेरतियदरे वट्ट.151
अत्र सप्तदशमे शतके द्वितीय-उद्देशक: परिसमाप्त: अत्र सप्तदशमे शतके तृतीय-उद्देशक: आरब्ध:
~359