SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [५९६-१९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५९६-५९७] व्याख्या- पुषामेव अरूवी भपित्ता पभू रूविं विउवित्ताणं चिट्टित्तए ?, णो तिण?. जाव चि०, गो० अहमेयं जाणामि | १७शतके प्रज्ञप्तिः ||जाव जन्न तहागयस्स जीवस्स अरुवस्स अकम्म० अराग० अवेदस्स अमोहस्स अलेसस्स असरीरस्स ताओ। उद्देशः२ अभयदेवी- सरीराओ विप्पमुकरस णो एवं पन्नायति, तं०-कालते वा जाव लुक्खत्ते वा, से तेणद्वेणं जाव चिहित्तर वा ॥ रूप्यरूपिया वृत्तिः सेवं भंते !२त्ति (सूत्रं ५९७)॥१७-२॥ ताभवन 'अन्नउत्थिया 'मित्यादि, प्राणातिपातादिषु वर्त्तमानस्य देहिनः 'अन्ने जीवेत्ति जीवति-प्राणान् धारयतीति जीवः७२४॥ सू५९७ शरीर प्रकृतिरित्यर्थः स चान्यो-व्यतिरिक्तः अन्यो जीवस्य-देहस्य सम्बन्धी अधिष्ठातृत्वादात्मा-जीवात्मा पुरुष इत्यर्थः, अन्यत्वं च तयोः पुद्गलापुद्गलस्वभावत्वात् , ततश्च शरीरस्य प्राणातिपातादिषु वर्तमानस्य दृश्यत्वाच्छरीरमेव तत्कर्तृ न पुनरात्मेत्येके, अन्ये वाहु:-जीवतीति जीवो-नारकादिपर्यायः जीवात्मा तु सर्वभेदानुगामि जीवद्रव्य, द्रव्यपर्याययोश्चा-18 न्यत्वं तथाविधप्रतिभासभेदनिबन्धनत्वात् घटपटादिवत् , तथाहि-द्रव्यमनुगताकारां बुद्धिं जनयति पर्यायास्त्वननुगताकारामिति, अन्ये त्वाः-अन्यो जीवोऽन्यश्च जीवात्मा-जीवस्यैव स्वरूपमिति, प्राणातिपातादिविचित्रक्रियाभिधानं चेह सर्वावस्थासु जीवजीवात्मनोहेंदख्यापनार्थमिति परमतं, स्वमतं तु 'सच्चेब जीवे सच्चेव जीवाय'त्ति स एव जीवः-शरीरं 3 | स एव जीवात्मा जीव इत्यर्थः कथचिदिति गम्यं, न ह्यनयोरत्यन्तं भेदः, अत्यन्तभेदे देहेन स्पृष्टस्यासंवेदनप्रसङ्गो देहक-द ७२४॥ तस्य च कर्मणो जन्मान्तरे वेदनाभावप्रसङ्गाः, अन्यकृतस्यान्यसंवेदने चाकृताभ्यागमप्रसङ्गः, अत्यन्तमभेदे च परलोका-17 | भाव इति, द्रव्यपर्यायव्याख्यानेऽपि न द्रव्यपर्याययोरत्यन्तं भेदस्तधाऽनुपलब्धेः, यश्च प्रतिभासभेदो नासावात्यन्तिकत - दीप अनुक्रम [७०१-७०२] ~357
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy