________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५७-५५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५५७-५५९]
दीप
सागरोचमाई सेसं जहा सवाणुभूतिस्स जाव अंतं काहिति (सूत्रं ५५८)। एवं खलु देवाणुप्पियाणं अंते-IX बासी कुसिस्से गोसाले नामं मंखलिपुत्ते से णं मंते ! गोसाले मंखलिपुत्ते कालमासे कालं किच्चा कहिं ग कहिं उव०१, एवं खलु गोयमा ! ममं अंतेवासी कुसिस्से गोसाले नाम मंखलिपुत्ते समणघायए जाव छउ-5 मत्थे चेव कालमासे कालं किचा उहुं चंदिम जाव अक्षुए कप्पे दे० उ०, तत्थ णं अत्धेग. देवाणं बावीसं|
सा०ठिती प० तत्थ णं गोसालस्सवि देवस्स बावीसं सा० ठिती प० । से णं भंते ! गोसाले देवे ताओ 15 देव. आउक्ख०३ जाव कहिं उववजिहिति ?, गोयमा ! इहेव जंबू०२भारहे चासे चिंझगिरिपायमले पंडेस
जणवएसु सयदुवारे नगरे संमुतिस्स रन्नो भद्दाए भारियाए कुच्छिसि पुत्तत्ताए पचायाहिति, से णं तत्थ नवण्हं मा० बहुप० जाव वीतिकंताणं जाव सुरूवे दारए पयाहिति, जं रयणिं च णं से दारए जाइहिति तं
रयर्णि च णं सयदुवारे नगरे सभितरवाहिरिए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे दवासिहिति, तए णं तस्स दारगस्स अम्मापियरो एकारसमे दिवसे बीतिकंते जाव संपत्ते बारसाहदिवसे * अयमेयास्वं गोण्णं गुणनिप्फन्नं नामधेनं काहिति-जम्हा णं अम्हं इमंसि दारगंसि जायंसि समाणंसि सय
दुबारे नगरे सम्भितरवाहिरिए जाव रयणवासे बुढे तं होउ णं अम्हं इमस्स दारगस्स नामधेनं महापउमे| महा० तए णं तस्स दारगस्स अम्मापियरो नामधेज़ करेहिंति महापउमोत्ति, तए णं तं महापउमं दारगं | अम्मापियरो सातिरेगहवासजायगं जाणित्ता सोभणंसि तिहिकरणदिवसनक्खत्तमुहुत्तंसि महया २राया.
अनुक्रम
[६५५
-६५७]
गोशालक-चरित्रं
~2840