SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५४०] रसमे दिवसे वीतिकंते जाच वारसाहे दिवसे अयमेयारूवं गुण्णं गुणनिष्फन्नं नामधेनं कल-जम्हा णं अम्हे हमे | दारए गोबहुलस्स माहणस्स गोसालाए जाए तं होउणं अम्हं इमस्स दारगस्स नामधेनं गोसाले गोसा|लेत्ति, तए णं तस्स दारगस्स अम्मापियरो नामधेनं करेंति गोसालेति, तए णं से गोसाले दारए उम्मुक४|| बालभावे विषणयपरिणयमेत्ते जोवणगमणुप्पत्ते सयमेव पाडिएकं चित्तफलगं करेति सयमेव चित्तफलग-18 हत्थगए मखत्तणेणं अप्पाणं भावेमाणे विहरति (सूत्रं ५४०)॥ एवं जहा वितियसए नियंटुद्देसए'त्ति द्वितीयशतस्य पञ्चमोद्देशके उट्ठाणपरियाणिय'ति परियान-विविधव्यतिकरपरिगमनं तदेव पारियानिक-चरितम् उत्थानात्-जन्मन आरभ्य पारियानिक उत्थानपारियानिक तत्परिकथितं भगबद्भिरिति गम्यते । 'मखेत्ति मङ्खः-चित्रफलकव्यग्रकरो भिक्षाकविशेषः 'सुकुमाल' इह यावत्करणादेवं दृश्य-'सुकुमालपाणिपाए लक्खणवंजणगुणोववेए'इत्यादि । 'रिद्धस्थिमिय' इह यावत्करणादेवं दृश्यम्-ऋद्धधिमियसमिद्धे पमुइयजणजाणवए'इत्यादि व्याख्या तु पूर्ववत्, 'चित्तफलगत्वगए'त्ति चित्रफलके हस्ते गतं यस्य स तथा, 'पाडिद एकति एकमात्मानं प्रति प्रत्येक पितुः फलकाभिन्नमित्यर्थः। तेणं कालेणं २ अहं गोयमा ! तीसं चासाई आगारवासमझे वसित्ता अम्मापिईहिं देवत्तगएहिं एवं जहा भावणाए जाव एग देवदूसमादाय मुंडे भवित्ता आगाराओ अणगारियं पपइत्तए, तए णं अहं गोपमा! पढम वासावासं अद्धमासंअद्धमासेणं खममाणे अट्ठियगामं निस्साए पढमं अंतरावासं वासावासं उवागए, दीप अनुक्रम [६३८] गोशालक-चरित्रं ~230
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy