________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [५२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५२१]
१४ दशतके ७ उद्देशः अनुत्तराणां तुल्यताज्ञानं सू ५२२
व्याख्या- प्रत्यागच्छता पञ्चदशतापसशतानि प्रत्राजितानि समुत्पन्नकवलानि च श्रीमन्महावीरसमवसरणमानीतानि तीर्थप्रणामकर- प्रज्ञप्तिः | णसमनन्तरं च केवलिपपदि समुपविष्टानि, गीतमेन चाविदिततत्केवलोत्पादव्यतिकरेणाभिहितानि यथा-आगच्छत भोः अभयदेवी- साधवः । भगवन्तं वन्दध्यमिति, जिननायकेन च गीतमोऽभिहितो यथा-गौतम ! मा केवलिनामाशातनां कार्षीः, ततो या वृत्तिः२
#गौतमी मिथ्यादुष्कृतमदात्, तथा यानहं प्रवाजयामि तेषां केवलमुत्पद्यते न पुनर्मम ततः किं तन्मे नोत्पत्स्यत एवेति 13 विकल्पादधृतिं चकार, ततो जगद्गुरुणा गदितोऽसी मनःसमाधानाय, यथा गौतम! चत्वारः कटा भवन्ति-सुम्बकटो|
विदलकटश्चर्मकटः कम्बलकटश्चेति, एवं शिष्या अपि गुरोः प्रतिबन्धसाधम्र्येण सुम्बकटसमादयश्चत्वार एव भवन्ति, तत्र
त्वं मयि कम्बलकटसमान इत्येतस्यार्थस्य समर्थनाय भगवता तदाऽभिहितमिति ॥ एवं भाविन्यामात्मतुल्यतायां भगव-| 181 ताऽभिहितायां 'अतिप्रियमश्रद्धेयमितिकृत्वा यद्यन्योऽप्येनमर्थं जानाति तदा साधुर्भवतीत्यनेनाभिप्रायेण गीतम एवाह| जहा णं भंते ! वयं एपमह जाणामो पासामो तहा णं अणुत्तरोववाइयावि देवा एयमझुजा पा०, हता गोयमा ! जहा गं वयं एयमढं जाणामो पासामो तहा अणुत्तरोववाहयावि देवा एयम8 जा पा०, से केणटेणं जाव पासंति ?, गोयमा ! अणुत्तरोषवाइया णं अणंताओ मणोदववग्गणाओ लद्धाओ पत्ताओ अभि| समन्नागयाओ भवंति, से तेणटेणं गोयमा! एवं बुच्चइ जाव पासंति (सूत्र ५२२)॥ HI 'जहा ण मित्यादि, 'एयमहति 'एतमर्थम् आवयोर्भावितुल्यतालक्षणं 'वयं जाणामो'त्ति यूयं च वयं चेत्येकशेषा
द्वयं तत्र यूयं केवलज्ञानेन जानीथ वयं तु भवदुपदेशात् । तथाऽनुत्तरोपपातिका अपि देवा एनमर्थं जानन्तीति ? प्रश्नः,
दीप अनुक्रम [६१८]
CARTOON
| ॥६४७॥
SAMEnirahini
For P
OW
Imaturary.org
| गौतमस्वामिनं श्री-वीर-प्रभो: आश्वासनं
~2040