SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५२०] लापालतास्तद्पाभिक्तिभिः-विच्छित्तिमिश्चित्रो यः स तथा, यावत्करणादिदं दृश्य-'पासाहए दरिसणिजे अभि-18 स्वेत्ति, 'मणिपेदिया अट्ठजोयणिया जहा वेमाणियाणं ति मणिपीठिका वाच्या, सा चायामविष्कम्भाभ्यामष्टयोज|| निका यथा वैमानिकानां सम्बधिनी न तु व्यन्तरादिसत्केव, तस्या अन्यथास्वरूपत्वात् , सा पुनरेवं-तस्स णं बहुस-या ६ मरमणिजस्सभूमिभागस्स बहुमज्झदेसभाए एस्थ णं महं एगं मणिपेढियं विज्बाइ, सा णं मणिपेढिया अट्ठ 8 जोयणाई आयामविक्खंभेणं पन्नत्ता चत्तारि जोयणाई बाहल्लेणं सबरयणामई अच्छा जाव पडिरूव'त्ति,k 'सयणिजवन्नओ'त्ति शयनीयवर्णको वाच्यः, स चैवं-तस्स णं देवसयणिज्जस्स इमेयारूवे वनावासे पण्णत्ते' वर्णकव्यास:-वर्णकविस्तरः, 'तंजहा-नाणामणिमया पडिपाया सोवन्निया पाया णाणामणिमयाई पायसीसगाई इत्यादिरिति, 'दोहि य अणीएहिंति अनीकं-सैन्यं 'नहाणीएण यत्ति नाव्य-नृत्यं तत्कारकमनीक-जनस मूहो नाट्यानीकं, एवं गन्धर्वानीकं नवरं गन्धर्ब-गीतं, 'महयेत्यादि यावत्करणादेवं दृश्य-महयाहयनहगीयवाइ६ यतीतलतालतुडियघणमुइंगपडप्पवाइयरवेणं ति व्याख्या चास्य प्राग्वत्, इह च यत् शक्रस्य सुधर्मसभालक्षण-18 &भोगस्थानसद्भावेऽपि भोगार्थ नेमिप्रतिरूपकादिविकुर्वर्ण तजिनारनामाशातनापरिहारार्थ, सुधर्मसभायां हि माणवके स्तम्भे जिनास्थीनि समुद्गकेषु सन्ति, तत्प्रत्यासत्तौ च भोगानुभवने तदबहुमानः कृतः स्यात स चाशातनेति । 'सिंहासणं विउच्वइत्ति सनत्कुमारदेवेन्द्रः सिंहासनं विकुरुते न तु शक्रेशानाविव देवशयनीयं, स्पर्शमात्रेण तस्य परिचारकत्यान्न शयनीयेन प्रयोजनमिति भावः, 'सपरिवार ति स्वकीयपरिवारयोग्यासनपरिकरितमित्यर्थः, 'नवरं जो जस्स %ESSASAR दीप अनुक्रम [६१७] A S JMEauratoniml For P OW ~ 2014
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy