SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५२०] व्याख्या- सणंकुमारे तहा जाव पाणओ अचुओ नवरं जो जस्स परिवारो सो तस्स भाणियचो, पासायउच्चत्तं १४ शतके प्रज्ञप्ति: G सएसु २ कप्पेसु विमाणाणं उच्चत्तं अद्धद्धं विस्थारो जाव अक्षुयस्स नवजोयणसयाई उहुं उच्चत्तेणं अद्धपंच- ६ उद्देशः. अभयदेवी-माईजोयणसयाई विक्खंभेणं, तत्ध गोयमा ! अचुए देविंदे देवराया दसहि सामाणियसाहस्सीहिं जाव शक्रादाना या वृत्तिः विहरइ सेसं तं चेव सेवं भंते ! २त्ति (सूत्रं ५२०)॥१४-६॥ | भोगाय ने मिविकुर्व॥४५॥ skl 'जाहे णमित्यादि, 'जाहेत्ति यदा 'भोगभोगाई ति भुज्यन्त इति भोगा:-स्पर्शादयः भोगार्हा भोगा भोगभोगाः| M E मनोज्ञस्पर्शादय इत्यर्थः तान् ‘से कहमियाणि पकरे 'त्ति अथ 'कथं' केन प्रकारेण तदानीं प्रकरोति ?-प्रवर्तत इत्यर्थः ॥ ५२० 'नेमिपडिरूवगं'ति नेमिः-चक्रधारा तद्योगाच्चक्रमपि नेमिः-तत्पतिरूपक-वृत्ततया तत्सदृशं स्थानमिति शेषः, 'तिनि ६ जोयणे'त्यादौ यावत्करणादिदं दृश्य-'सोलस य जोयणसहस्साई दो य सयाई सत्तावीसाहियाई कोसतियं * अट्ठावीसाहियं धणुसयं तेरस य अंगुलाई ति, 'उवरिति उपरिष्टात् 'बहुसमरमणिजे ति अत्यन्तसमो रम्यश्चेत्यर्थः 'जाव मणीणं फासो'त्ति भूमिभागवर्णकस्तावद्वाच्यो यावन्मणीनां स्पर्शवर्णक इत्यर्थः, स चार्य-से जहा-1 नामए-आलिंगपोक्खरेइ वा मुइंगपोक्खरेइ वा इत्यादि, आलिङ्गपुष्करं मुरजमुखपुढे-मईलमुखपुटं तद्वत्सम इत्यर्थः, तथा 'सच्छाएहिं सप्पमेहिं समरीई हिं सउज्जोएहिं नाणाविहपंचवन्नेहिं मणीहिं उबसोहिए तंजहा-किण्हे दि ५-15I का॥४५॥ इत्यादि वर्णगन्धरसस्पर्शवर्णको मणीनां वाच्य इति । 'अनुग्गयमूसियवन्नओ'त्ति अभ्युद्गतोच्छ्रितादिः प्रासादवर्णको 8 वाच्य इत्यर्थः, सच पूर्ववत्, 'उल्लोए'त्ति उल्लोकः उल्लोचो वा-उपरितलं 'पउमलयाभत्तिचित्ते'त्ति पद्मानि लताश्च दीप अनुक्रम [६१७] ~200
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy