SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५००-५०१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५००-५०१] गाथा व्याख्या-18| नेरइया णं एगसमएण वा दुसमएण वा तिसमएण वा विग्गहेणं उववजंति, नेरइयाणं गोयमा ! तहा सीहा १४ शतके प्रज्ञप्तिः ||गती तहा सीहे गतिविसए पण्णत्ते एवं जाव चेमाणियाणं, नवरं एगिदियार्ण चउसमइए विग्गहे भाणियो।||१ उद्देशः सेसं तं चेव सूत्रं ५०१)॥ | परावासाया वृत्तिः 18 'चरउम्माद सरीरे'इत्यादि, तत्र 'चर'त्ति सूचामात्रत्वादस्य चरमशब्दोपलक्षितोऽपि चरमः प्रथम उद्देशकः, 'उम्मा- प्राप्तगतिः ॥३०॥दयत्ति उन्मादार्थाभिधायकत्वादुन्मादो द्वितीयः, 'सरीरे'त्ति शरीरशब्दोपलक्षितत्वाच्छरीरस्तृतीयः, 'पुग्गल'त्ति पुद्गलार्था-1 सू ५०० भिधायकत्वात्पुद्गलश्चतुर्थः, 'अगणी'ति अग्निशब्दोपलक्षितत्वादग्निः पञ्चमः,किमाहारेत्ति किमाहारा इत्येवंविधप्रश्नोपल शीघ्रागतिः सू५०१ क्षितत्वास्किमाहारः षष्ठः,'संसि?'त्ति 'चिरसंसिट्ठोऽसि गोयम'त्ति इत्यत्र पदे यः संश्लिष्टशब्दस्तदुपलक्षितत्वात् संश्लिष्टोदेशका सप्तमः, 'अंतरे'त्ति पृथिवीनामन्तराभिधायकत्वादन्तरोद्देशकोऽष्टमः, 'अणगारे'त्ति अणगारेति पूर्वपदत्वादनगारोद्देशको नवमः, 'केबलि'त्ति केवलीति प्रथमपदत्वात्केवली दशमोद्देशक इति ॥ तत्र प्रथमोद्देशके किञ्चिलिख्यते-'चरमं| / देवावासं वीतिकते परमं देवावासं असंपत्ते'त्ति, 'चरमम्' अर्वागभागवतिनं स्थित्यादिभिः 'देवावासं' सौधर्मादिदेदावलोकं 'व्यतिक्रान्तः' लडिन्तस्तदुपपातहेतुभूतलेश्यापरिणामापेक्षया 'परम' परभागवतिनं स्थित्यादिभिरेव 'देवाबासं' सासनत्कुमारादिदेवलोकं 'असम्प्राप्तः' तदुपपातहेतुभूतलेश्यापरिणामापेक्षयैव, इदमुक्तं भवति-प्रशस्सेष्वध्यवसायस्थाने- ॥६३०॥ ४पूत्तरोत्तरेषु वर्तमान आराझागस्थितसौधर्मादिगतदेवस्थित्यादिवन्धयोग्यतामतिक्रान्तः परभागवर्तिसनरकुमारादिगत-1 | देवस्थित्यादिवन्धयोग्यता चाप्राप्तः 'एत्थ णं अंतरत्ति इहावसरे 'कालं करेज'त्ति वियते यस्तस्य कोत्पादः १ इति | दीप अनुक्रम [५९६-५९८] RELIGunintentiatan ~170
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy