________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४९९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४९९]
व्याख्या
दिपायुष्ककर्माश्रयः वैकुर्विकतैजसाहारकसमुद्घाताः शरीरनामकर्माश्रयाः, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेद- १३ शतक प्रज्ञप्तिः नीयकर्मपुद्गलशातं करोति, कषायसमुद्घातसमुद्धतः कषायपुद्गलशातं, मारणान्तिकसमुद्घातसमुद्धत आयुष्क- १० उद्देशः अभयदेवी- 8/ कर्मपुद्गलशातं वैकुर्विकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीराद्वहिनिष्काश्य शरीरविष्कम्भवाहल्यमात्रमायामतश्च ||छामास्थक या वृत्तिः सोयानि योजनानि दण्डं निसृजति निसज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्वद्वान् सातयति सूक्ष्मांश्चादत्ते, यथोक्तं 'वेउबियसमुग्घाएणं समोहणइ समोहणित्ता संखेज्जाई जोयणाई दंड निसिरह २ अहाकायरे
सू४९९ ॥६२९॥
४ पोग्गले परिसाडेइ २ अहासुहुमे पोग्गले आइयईत्ति । एवं तैजसाहारकसमुद्घातावपि व्याख्येयाविति ॥ त्रयोदशशते 8
दशमः ।। १३-१०॥ समाप्तं च त्रयोदशं शतम् ॥ १३ ॥
दीप अनुक्रम [५९५]
प्रयोदशस्यास्य शतस्य वृत्तिः, कृता मया पूज्यपदमसादात् । न ह्यन्धकारे विहिलोद्यमोऽपि, दीपं बिना पश्यति वस्तुजातम् ॥१॥
॥३२॥
॥इति समाप्तं श्रीमदभयदेवसूरियरविवृत्तायां भगवत्यां शलकं त्रयोदशम् ॥ StarPravavpipappuproductiPrPIPATraiparaPAISAPANIPAPNPapyaaropapagapugapana
अत्र त्रयोदशमे शतके दशम-उद्देशक: परिसमाप्त:
तत् समाप्ते त्रयोदशं शतकं अपि समाप्त
~168