________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४९९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४९९]
अनन्तरोदेशके वैक्रियकरणमुक्तं, तच्च समुद्घाते सति छद्मस्थस्य भवतीति छाझस्थिकसमुद्घाताभिधानार्थों दशम उद्देशकस्तस्य चेदमादिसूत्रम्
कति णं भंते ! छाउमत्थियसमुग्धाया पक्षत्ता ?, गोयमा ! छ छाउमस्थिया समुग्धाया पन्नत्ता, तंजहा-/ | वेयणासमुग्धाए एवं छाउमस्थियसमुग्धाया नेयचा जहा पन्नवणाए जाव आहारगसमुग्धायेत्ति । सेवं भंतेद
सेवं भंतेसि (सूत्रं ४९९)॥१३-१०॥तेरसमं सयं समत्तं ।। ४. कह 'मित्यादि, 'छाउमत्थिय'त्ति छद्मस्था-अकेवली तत्र भवाछाझस्थिकाः 'समुग्घायेति 'हन हिंसागत्योः । हननं घातः सम्-एकीभावे उत्-प्राबल्ये ततश्चैकीभावेन प्रावल्येन च घातः समुद्घातः, अथ केन सहेकीभावगमनम् ?, उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातं गतस्तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहकीभावः, प्राबल्येन घातः कथम् , उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहून वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवनयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिष्यानुभूय निर्जरयति-आत्मप्रदेशः सह संश्लिष्टान् सातयतीत्यर्थः अतः प्राबल्येन घात इति, अयं चेह पविध इति बहुवचनं, तत्र 'चेयणासमुग्धाए'चि एकः, 'एवं छाउमथिए। इत्यादिअतिदेशः, 'जहा पन्नवणाए'त्ति इह षट्त्रिंशत्तमपद इति शेषः, ते च शेषाः पञ्च-कसायसमुग्घाए २ मारणंतियसमुग्धाए ३ वेषियसमुग्घाए ४ तेयगसमुग्घाए ५ आहारगसमुग्घाए ६' ति, तत्र वेदनासमुद्घातः | असद्वेद्यकश्रियः कषायसमुद्घातः कपायाख्यचारित्रमोहनीयकाश्रयः मारणान्तिकसमुद्धातः अन्तर्मुहूर्तशे
दीप अनुक्रम [५९५]
CRORS
Hirirajastaram.org
अथ त्रयोदशमे शतके दशम-उद्देशक: आरब्ध:
~167~