________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग [-], अंतर्-शतक [-1, उद्देशक [९], मूलं [४९८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[४९८]
| डियाकिच्चहत्थगयाईति केयाघटिकालक्षणं कृत्यं हस्ते गतं येषां तानि तथा, 'हिरन्नपेड'ति हिरण्यस्य मञ्जषां 'विय-18
लकिलं'ति विदलानां वंशार्द्धानां यः कटः स तथा त 'मुंबकि 'ति वीरणकटं 'चम्मकिइंति चर्मव्यूत खट्वादिका | 'कंबलकिडेति ऊर्णामयं कम्बल-जीनादि, 'वग्गुलीति चर्मपक्षः पक्षिविशेषः 'चरगुलिकिश्चगएण'ति वग्गुलीलक्षणं कृत्यं कार्य गर्त-प्राप्तं येन स तथा तद्रूपतां गत इत्यर्थः, 'एवं जन्नोवइयवत्तषया भाणियवा'इत्यनेनेदं सूचित'हंता उप्पएजा, अणगारे णं भंते ! भावियप्पा केवइयाई पभू वग्गुलिरुवाई विउछित्तए 1, गोयमा ! से जहानामए
जुवति जुवाणे हत्थेणं हत्थे गिण्हेजा इत्यादि, 'जलोयत्ति जलौका जलजो द्वीन्द्रियजीवविशेषः 'उविहिय'त्ति | द्र उवा २ उत्प्रेर्य २ इत्यर्थः 'बीयंधीयगस उणे'त्ति बीजंचीजकाभिधानः शकुनिः स्यात् 'दोवि पाए'ति द्वावपि पादौ
'समतुरंगेमाणे'त्ति समी-तुल्यौ तुरहस्य-अश्वस्य समोरक्षेपणं कुर्वन् समतुरंगयमाणः समकमुत्पाटयन्नित्यर्थः 'पक्विचिरालए'त्ति जीवविशेषः 'डेवेमाणे'त्ति अतिक्रामन्नित्यर्थः, 'बीईओ वीई'ति कलोलात् कल्लोलं, 'बेरुलियं इह यावत्करणादिदं दृश्यं-लोहियक्खं मसारगलं हंसगम्भं पुलगं सोगंधियं जोईरसं अंकं अंजणं रयणं जायरूवं ४ अंजणपुलगं फलिहं'ति, 'कुमुदहस्थगं'इत्यत्र वेवं यावत्करणादिदं दृश्य-'नलिणहत्वगं सुभगहत्थगं सोगंधियहत्वगं पुंडरीयहत्थर्ग महापुंडरीयहत्थगं सयवत्तहत्वगं'ति, 'बिसंति विसं--मृणालम् 'अवदालिय'त्ति अवदार्य-दारयित्वा 'मुणालिय'त्ति नलिनी कायम् 'उम्मज्जियत्ति कायमुन्मज्य-उन्मग्नं कृत्वा, किण्हे किण्होभासे'त्ति 'कृष्ण' कृष्णवर्णोऽजनवत्स्वरूपेण कृष्ण एवावभासते-द्रष्टणां प्रतिभातीति कृष्णावभासः, इह यावत्कारणादिदंद
दीप अनुक्रम [५९४]
AMROSTACANCCCCCCC
Mastaram.org
~165