SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [४७०-४७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४७०-४७२] दीप अनुक्रम [५६३-५६६] व्याख्या- कर्मप्रकृतिप्ररूपणार्थोऽष्टमः ८,'अणगारे केयाघडिय'त्ति अनगारो-भावितात्मा लब्धिसामर्थ्यात् 'केयाघडिय'त्ति प्रज्ञप्तिः रजुबद्धघटिकाहस्तः सन् विहायसि बजेदित्याद्यर्थप्रतिपादनार्थो नवमः ९,'समुग्धाए'त्ति समुद्घातप्रतिपादनार्थों दशम उद्देश: अभयदेवी- इति । तत्र प्रथमोद्देशके किंश्चिल्लिख्यते-केवडया काउलेसा उववर्जति'त्ति रलप्रभापृथिव्यां कापोतलेश्या एवोत्प-15 रत्नप्रभादिया वृत्तिा | धन्ते न कृष्णलेश्यादय इति कापोतलेश्यानेवानित्य प्रश्नः कृत इति । 'केवइया कण्हपक्खिए'इत्यादि, एषां च पुत्पादः ॥५९९॥ | लक्षणमिदं-"जेसिमवड्डो पोग्गलपरियट्टो सेसओ उ संसारो । ते सुकपक्खिया खलु अहिगे पुण कण्हपक्खीया ॥१॥" लेश्याश्च [येषामपाधः पुद्गलपरावतः शेषः संसारः ते शुक्लपाक्षिकाः खलु अधिके पुनः कृष्णपाक्षिकाः ॥१५] इति । 'चक्खुदं सणी न उववजंति'त्ति इन्द्रियत्यागेन तत्रोत्पत्तेरिति, तर्हि अचक्षुर्दर्शनिनः कथमुत्पद्यन्ते !, उच्यते, इन्द्रियानाश्रित ४ तस्य सामान्योपयोगमात्रस्याचक्षुर्दर्शनशब्दाभिधेयस्योत्पादसमवेऽपि भावादचक्षुर्दर्शनिन उत्पद्यन्त इत्युच्यत इति, |'इत्थीवेयगे'त्यादि, स्त्रीपुरुषवेदा नोत्पद्यन्ते भवप्रत्ययान्नपुंसकवेदत्वात्तेषां, 'सोइंदिओवउत्ता इत्यादि श्रोत्राथुपयुक्ता नोत्पद्यन्ते इन्द्रियाणां तदानीमभावात् 'नोइंदिओवउत्ता उपवनंति'त्ति नोइन्द्रिय-मनस्तत्र च यद्यपि मनःपर्याप्य|भावे द्रव्यमनो नास्ति तथाऽपि भावमनसश्चैतन्यरूपस्य सदा भावात्तेनोपयुक्तानामुत्पत्तोंइन्द्रियोपयुक्ता उत्पद्यन्त | इत्युच्यत इति, 'मणजोगी'त्यादि मनोयोगिनो वाग्योगिनश्च नोत्पद्यन्ते, उत्पत्तिसमयेऽपर्याप्तकत्वेन मनोवाचोरभा-5 वादिति, 'कायजोगी उववजंति'त्ति सर्वसंसारिणां काययोगस्य सदैव भावादिति ॥ अथ रसप्रभानारकाणामेवोद्वर्त्तनामभिधातुमाह-'इमीसे ण'मित्यादि, 'असन्नी न उववति'त्ति उद्धर्तना हि परभवप्रथसमये स्यात् न च नारका अस --- Auditurary.com रत्नप्रभा-आदि नरकेषु उत्पाद: ~108~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy