SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: विकल्पास्तथैव, सप्तमे तु सप्त, तत्र त्रिकसंयोगे किलाष्टौ भङ्गका भवन्ति, तेषु च सप्तैवेह ग्राह्या एकस्तु तेषु न पतत्य स-16 म्भवात् , इदमेवाह-'तिगसंजोगे त्यादि, तत्रैतेषां स्थापना-EEEEEEE यश्च न पतति स पुनरयम् २२२ पट्नदेशिके त्रयोविंशतिरिति ॥ द्वादशशते दशमः ॥ १२-१०॥ समाप्तं च द्वादशशतविवरणम् ॥१२॥ गम्भीररूपस्य महोदधेयरपोतः परं पारमुपैति मछु । गतावशक्तोऽपि निजप्रकृत्या, कस्याप्यदृष्टस्य विजृम्भितं तत् ॥१॥ प्रत सूत्रांक [४६९] HORSCOS दीप अनुक्रम [५६२] व्याख्यातं द्वादर्श शतं, तत्रचानेकधा जीवादयः पदार्था उक्ताः, त्रयोदशशतेऽपि त एव भवन्तरेणोच्यन्त इत्येवं-|| | सम्बन्धमिदं व्याख्यायते, तत्र पुनरियमुद्देशकसङ्ग्रहगाधा पुढवी १ देव २ मणंतर ३ पुढवी ४ आहारमेव ५ उववाए है। भासा ७ कम ८ अणगारे केयाघडिया समुग्धाए १०॥ रायगिहे जाव एवं वयासी-कति णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा! सत्त पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभा जाव अहेसत्तमा । इमीसे णं भंते ! रयणप्पभाए पुढवीए केवतिया निरयावाससयसहस्सा पण्णत्ता ?, गोयमा ! तीसं निरयावाससयसहस्सा पन्नत्ता, ते णं भंते ! किं संखेनवित्थडा असंखेजवित्थडा ?, गोयमा! संखेजवित्थडावि असंखेजवित्थडावि, इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजवित्थडेसु नरएसु एगसमएणं केवतिया नेरइया उववनंति १? केवतिया SAGAR SanEauratond n e अत्र द्वादशमे शतके दशम-उद्देशक: परिसमाप्त: तत् समाप्ते द्वादशमं उद्देशक: अपि परिसमाप्तं अथ त्रयोदशमं शतकं आरभ्यते अथ त्रयोदशमे शतके प्रथम-उद्देशक: आरब्ध: रत्नप्रभा-आदि नरकेषु उत्पाद: ~101
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy