SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:] शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१२], मूलं [४३३-४३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४३३-४३६] ॐॐॐ54 सागरोवमाई ठिती पन्नत्ता, तेण परं वोच्छिन्ना देवा य देवलोगा य । अत्थि णं भंते ! सोहम्मे कप्पे दवाई सवन्नाईपि अवन्नाईपि तहेव जाव हंता अत्थि, एवं ईसाणेवि, एवं जाव अनुए, एवं गेवेजविमाणेसु अणु-॥ तरविमाणेसुवि, ईसिपम्भाराएवि जाव हंता अस्थि, तए णं सा महतिमहालिया जाव पडिगया, तए णं. आलंभियाए नगरीए सिंघाडगतिय० अवसेसं जहा सिवस्स जाव सबदुक्खप्पहीणे नवरं तिवंडकुंडियं ५ जाव धाउरत्तवत्थपरिहिए परिवहियविभंगे आलंभियं नगरं ममं निग्गछति जाव उत्तरपुरच्छिम |दिसीभागं अवकमति अ०२ तिदंडकुंडियं च जहा खंदओजाव पवइओसेसं जहा सिवस्स जाव अवाबाहं सोक्खं * अणुभवति सासयं सिद्धा । सेर्व भंते !२ति ॥ (सूत्र ४३६)॥११-१२॥ एकारसमं सयं समत्तं ॥११॥ तेण'मित्यादि, 'एगओत्ति एकत्र 'समुवागयाणं'ति समायातानां 'सहियाणं ति मिलितानां 'समुविट्ठाणं'ति आसनग्रहणेन 'सन्निसन्नाणीति संनिहिततया निषण्णानां 'मिहो'त्ति परस्परं 'देवहितिगहिय?'त्ति देवस्थितिविषये के गृहीतार्थो-गृहीतपरमार्थों यः स तथा । 'तुंगिउद्दसएत्ति द्वितीयशतस्य पञ्चमे ॥ एकादशशते द्वादशः ॥ ११-१२॥ ॥ एकादशं शतं समाप्तम् ॥११॥ एकादशशतमेवं व्याख्यातमबुद्धिनाऽपि यन्मयका । हेतुस्तत्राग्रहिता श्रीवाग्देवीप्रसादो वा ॥१॥ RTAINEdvardhandaradadaiandva n cedIsrdhaTNEnativernaldNNAPanditerary ॥इति श्रीमदभयदेवमूरिवरविवृतायां भगवत्यां शतकमेकादशम् ॥ *SARK-E-HEREKKER दीप अनुक्रम [५२५-५२८] B4AIR -4-5 अत्र एकादशमे शतके द्वादशम्-उद्देशकः परिसमाप्त: तत् समाप्ते एकादशं शतकं अपि समाप्तं भाग भगवती-अंगसूत्र- [५/२] मूलं एवं अभयदेवसूरिजी रचिता टीका परिसमाप्ता: मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब 9 | किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी M.Com., M.Ed., Ph.D., श्रुतमहर्षि) ~545
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy