SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [४३३ -४३६] दीप अनुक्रम [५२५ -५२८] [भाग-९] “भगवती” - अंगसूत्र -५ [ मूलं + वृत्तिः ] शतक [११], वर्ग [–], अंतर् शतक [-], उद्देशक [१२], मूलं [४३३-४३६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः तामेव दिसं पडिगया (सूत्रं ४३४ ) । भंतेति भगवं गोयमे समणं भगवं महावीरं वंदर णर्मसह वं० २ एवं वयासी- पभू णं भंते ! इसिभद्दपुत्ते समाणोवासए देवाणुप्पियाणं अंतियं मुंडे भवित्ता आगाराओ अणगारियं पवइत्तए १, गोयमा ! णो तिणट्टे समट्ठे, गोयमा ! इसिभद्दपुत्ते समणोवासए बहूहिं सीलव्वयगुणवयवेरमणपञ्चवाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकस्मेहिं अप्पाणं भावेमाणे बहूई बासाई समणोवास| गपरियागं पाउहिति ब० २ मासियाए संलेहणाए अप्ताणं सेहिति मा० २ सहि भत्ताई अणसणाई छेदेहिति २ आलोइयपडिकंते समाहिपत्ते कालमासे कालं किवा सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववज्जिहिति, तत्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओ माई ठिती पण्णत्ता, तत्थ णं इसिमदपुसस्सवि देवरस चत्तारि पलिओ माई ठिती भविस्सति । से णं भंते । इसिभद्दपुत्ते देवे तातो देवलोगाओ आउक्खपणं भव० ठिइक्खएणं जाव कहिं उचवज्जिहिति ?, मोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहेति । सेवं भंते । सेवं भंते । सि भगवं गोयमे जाव अप्पाणं भावेमाणे विहरह (सूत्रं ४३५ ) । तए णं समणे भगवं महावीरे अन्नया कथावि आलभियाओ नगरीओ संखषणाओ चेहयाओ पडिनिक्खमह पडिनिक्खमित्ता बहिया जणवयविहारं विहरह । तेणं कालेणं तेणं समर्पणं आलभिया नामं नगरी होस्था बनाओ, तत्थ णं संखवणे णामं चेइए होत्था बनाओ, तस्स णं संखवणस्स अदूरसामंते पोग्गले नामं परिवायए परिवसति रिउवेदजजुर वेदजावनएस सुपरिनिट्ठिए छछणं अणिक्खित्तेणं तवोकम्मेणं उड ऋषिभद्रपुत्र अनगारः कृता प्ररूपणा एवं तस्य आगामी - भवाः, पुद्गल नामक परिव्राजकस्य कथा For Parts Only ~ 543 ~ wor
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy