SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ आगम [०५]] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४३१-४३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४३१-४३२] है सू ४३२ दीप अनुक्रम [५२३-५२४] व्याख्या-1 अहिजइ, बहुपडिपुनाई दुवालस वासाई सामनपरियागं पाउणह, सेसं तं चेव । सेवं भंते ! सेवं भंते !|११ शतके प्रज्ञप्तिः (सूत्र ४३२)॥ महबलो समत्तो ॥११-११ ।। | ११ उद्देशः अभयदेवी- विमलस्स'त्ति अस्यामवसर्पिण्यां त्रयोदशजिनेन्द्रस्य 'पप्पए'त्ति प्रपौत्रका-प्रशिष्यः अथवा प्रपत्रिके-शिष्य- महाबल दीक्षादि या वृत्तिा || सन्ताने 'जहा केसिसामिस्स'त्ति यथा केशिनाम्न आचार्यस्य राजप्रश्नकृताधीतस्य वर्णक उक्तस्तथाऽस्य वाच्यः, सच | ॥५४९० 'कुलसंपन्ने पलसंपन्ने रूवसंपन्ने विणयसंपन्ने' इत्यादिरिति, वुत्तपडिबुत्तयत्ति उक्तप्रत्युक्तिका भणितानि मातुः प्रतिभ-II सुदर्शन णितानि च महावलस्येत्यर्थः, नवरमित्यादि, जमालिचरिते हि विपुलकुलबालिका इत्यधीतमिह तु पिपुलराजकुलबा-18 दीक्षादि लिका इत्येतदध्येतय, कला इत्यनेन चेदं सूचितं-कलाकुसलसबकाललालियसुहोइयाओ'त्ति, 'सिवभहस्स'त्ति एकादशशतनवमोदेशकाभिहितस्य शिवराजर्षिपुत्रस्य, 'जहा अम्मडो सि यथौपपातिके अम्मडोऽधीतस्तथाऽयमिह | | वाच्या, तत्र च यावत्करणादेतत्सूत्रमेवं दृश्य-गहगणनक्खत्ततारारूवाणं बरई जोयणाई बहूई जोयणसयाई बहई ||8| जोयणसहस्साई बहुई जोयणसयसहस्साई बहूई जोयणकोडाकोडीओ उहुं दूर उप्पइत्ता सोहम्मीसाणसणकुमारमाहिदे | कप्पे वीईवइत्त'त्ति, शह च किल चतुर्दशपूर्वधरस्य जघन्यतोऽपि लान्तके उपपात इष्यते, "जावंति लतगाओ चउद-| सपुबी जहन्न उववाओ"त्ति वचनादेतस्य चतुर्दशपूर्वधरस्यापि यद् ब्रह्मलोके उपपात उक्तस्तत् केनापि मनाग विस्मरणा-r. ॥५४९॥ दिना प्रकारेण चतुर्दशपूर्वाणामपरिपूर्णत्वादिति संभावयन्तीति । 'सनी पुचजाईसरणे ति सज्ञिरूपा या पूर्वी जातिबिस्तस्याः स्मरण यसत्तथा 'अहिसमेह'त्ति अधिगच्छतीत्यर्थः 'दुगुणाणीयसहसंवेगे'त्ति पूर्वकालापेक्षया द्विगुणावा CROCCANCC महाबलकुमार-कथा ~540
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy