SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक -], उद्देशक [११], मूलं [४२९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४२९] दीप अनुक्रम [५२१] कानि वा स्तम्भशतानि संनिविष्टानि यत्र तत्तथा 'वन्नओ जहा रायप्पसेणइजे पेच्छाधरमंडवं सित्ति यथा राजप्रश्नकृते प्रेक्षागृहमण्डपविषयो वर्णक उक्तस्तथाऽस्य वाच्य इत्यर्थः, स च 'लीलडियसालिभंजियाग'मित्यादिरिति । तए णं तं महत्वलं कुमारं अम्मापियरो अन्नया कयावि सोभणंसि तिहिकरणदिवसनक्खत्तमुहुर्ससि | पहायं कयबलिकम्मं कयकोउयमंगलपाय सबालंकारविभूसियं पमक्खणगण्हाणगीयवाइयपसाहणटुंगतिलगकंकणअविहववहुउवणीयं मंगलसुजंपिएहि य वरकोउयमंगलोवयारकयसंतिकम्मं सरिसयाणं सरित्त याणं सरिचयाणं सरिसलावन्नरूवजोवणगुणोववेयाणं विणीयाणं कयकोउयमंगलपायच्छित्ताणं सरिसएहि | लि रायकुलेहितो आणिल्लियाणं अट्ठण्हं रायवरकन्नाणं एगदिवसेणं पाणिं गिहार्विसु । तए णं तस्स महाब-6 | लस्स कुमारस्स अम्मापियरो अयमेयारूवं पीइदाणं दलयंति तं०-अट्ठ हिरन्नकोडीओ अट्ठ सुचन्नकोडीओ अव मउडे मउडप्पवरे अह कुंडलजुए कुंडलजुयप्पवरे अढ हारे हारप्पवरे अट्ठ अद्धहारे अद्धहारप्पवरे अट्ट एगावलीओ एगावलिप्पवराओ एवं मुत्तावलीओ एवं कणगावलीओ एवं रयणावलीओ अह कडगजोए कडग-| || जोयप्पवरे एवं तुडियजोए अट्ठ खोमजुयलाई खोमजुयलप्पथराई एवं बडगजुयलाई एवं पहजुयलाई एवं| ail दुगुल्लजुयलाई अट्ट सिरीओ अट्ठ हिरीओ एवं धिईओ कित्तीओ बुद्धीओ लच्छीओ अट्ठ नंदाई अह भदाई| अट्ठ तले तलप्पवरे सबरयणामए णियगवरभवणकेफ अह झए झयप्पवरे अह चये बयप्पवरे दसगोसाह-| स्सिएणं वएणं अट्ठ नाडगाई नाडगप्पवराई बत्तीसपद्धेणं नाडएणं अह आसे आसप्पवरे सत्वरयणामए महाबलकुमार-कथा ~533
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy