SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक -], उद्देशक [११], मूलं [४२९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४२९] दीप अनुक्रम [५२१] व्याख्या टि सातिरेगट्ठवासगं जाणित्ता सोभणसि तिहिकरणमुहुर्तसि एवं जहा दढप्पइन्नो जाव अलं भोगसमत्थे जाए ११ शतके प्रज्ञप्तिः अभयदेवी यावि होस्था । तए ण ते महवलं कुमारं उम्मुक्कवालभावं जाव अलं भोगसमत्थं विजाणित्ता अम्मापिपरो|४|११ उद्देश: | महाबलयावृत्तिः|| अट्ठ पासायव.सए करेंति २ अग्भुग्गयमूसियपहसिए इव वन्नओ जहा रायप्पसेणइज्जे जाव पडिरूवे तेसि || नामकरणं है पासायवडेंसगाणं बहुमज्झदेसभागे एस्थ णं महेगं भवणं करेंति अणेगखंभसयसंनिविटुं वन्नओ जहा राय दसू ४२९ ॥५४४॥ प्पसेणइजे पेच्छाघरमंडवंसि जाव पडिरूवे (सूत्रं ४२९)॥ | 'चारगसोहणं'तिबन्दिविमोचनमित्यर्थः 'माणुम्माणवणं करेहत्ति इह मान-रसधान्यविषयम् उन्मान-तुलारूपम् ट'उस्सुकंति 'उच्छुल्का मुक्तशुल्का स्थितिपतितां कारयतीति सम्बन्धः,शुल्क तु विक्रेयभाण्डं प्रति राजदेयं द्रव्यम्, 'उकरं'-|| ति उन्मुक्तकरां, करस्तु गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्य, 'उकि'ति उत्कृष्टा-प्रधानां कर्षणनिषेधाद्वा 'अदिज'ति द्रविक्रयनिषेधेनाविद्यमानदातव्या 'अमिजति विक्रयप्रतिषेधादेवाविद्यमानमातव्यां अविद्यमानमायाँ वा अभहप्प-|| वेसे'ति अविद्यमानो भटाना-राजाज्ञादायिनां पुरुषाणां प्रवेशः कुदम्बिगेहेषु यस्यां सा तथा तां 'अदंडकादडिमति का दण्डलभ्य द्रव्य दण्ड एव कुदण्डेन निर्वृत्तं द्रव्यं कुदण्डिमं तन्नास्ति यस्यां साऽदण्डकुदण्डिमा तां, तत्र दण्डा-अपरा-| धानुसारेण राजग्राह्यं द्रव्यं कुदण्डस्तु-कारणिकानां प्रज्ञापराधान्महत्यध्यपराधिनोऽपरापे अल्पं राजग्राह्यं द्रव्यमिति, ॥५४४॥ MI'अधरिमति अविद्यमानधारणीयद्रव्याम् ऋणमुकलनात् 'गणियावरनाडाजकलियं गणिकावरैः वेश्याप्रधाननी टकीय-नाटकसम्बन्धिभिः पात्रैः कलिता या सा तथा ताम् 'अणेगतालाचराणुचरिय' नानाविधप्रेक्षाचारिसेविता 1564 SARERatininemarana weredturary.com महाबलकुमार-कथा ~530
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy