________________
आगम
[०५]
प्रत
सूत्रांक
[४२०]
दीप
अनुक्रम [५१०]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [१०], मूलं [४२०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
भज्ञप्तिः अभयदेवीया वृतिः २ ||५२५ ।।
| स्थिकायस्सवि'त्ति 'नो अधम्मस्थिकाए अहम्मत्थिकायरस देसे अहम्मत्थिकायरस पसे' इत्येवमधर्मास्तिकायसूत्रं वाच्य + मित्यर्थः, 'अद्धासमओ नत्थि, अरूवी चउविह'त्ति ऊर्द्धलोकेऽद्धासमयो नास्तीति अरूपिणञ्चतुर्विधाः- धर्मास्तिकाय- ४ देशादयः ऊर्द्धलोक एकत्राकाशप्रदेशे सम्भवन्तीति । 'लोगस्स जहा अहोलोगखेत्तलोगस्स एगंमि आगासपएसे 'ति अधोलोकक्षेत्रलोकस्यैकत्राकाशप्रदेशे यद्वक्तव्यमुक्तं तल्लोकस्याप्येकत्राकाशप्रदेशे वाच्यमित्यर्थः तच्चेदं - लोगस्स णं भंते! एगंमि आगासपएसे किं जीवा० ? पुच्छा गोयमा ! 'नो जीवेत्यादि प्राग्वत् । 'अहेलोयखेत्तलोए अनंता चन्नपज्जब'त्ति अधोलोकक्षेत्रलोकेऽनन्ता वर्णपर्ययाः एकगुणकालकादीनामनन्तगुणकालाद्यवसानानां पुद्गलानां तत्र | भावात् ॥ अलोकसूत्रे 'नेवत्थि अगुरुलहुयपञ्जव'त्ति अगुरुलघुपर्यवोपेतद्रव्याणां पुद्गलादीनां तत्राभावात् ॥
लोप णं भंते ! केमहालए पन्नत्ते ?, गोयमा ! अयन्नं जंबुद्दीवे २ सङ्घदीवा० जाव परिक्खेवेणं, तेणं का लेणं तेणं समपूर्ण छ देवा महिडीया जाव महेसक्खा जंबुद्दीवे २ मंदरे पए मंदरचूलियं सबओ समंता | संपरिक्खित्ताणं चिहेला, अहे णं चत्तारि दिसाकुमारीओ महत्तरियाओ चत्तारि बलिपिंडे गहाय जंबुद्दी| वस्स २ चउसुविदिसासु बहियाभिमुहीओ ठिचा ते चत्तारि बलिपिंडे जमगसमगं बहिगाभिमुहे पक्खिवेला, पभू णं गोयमा ! ताओ एगमेगे देवे ते चत्तारि बलिपिंडे घरणितलमसंपत्ते खिप्पामेव पडिसाहरितए, ते णं गोयमा ! देवा ताए उकिद्वाए जाव देवगइए एगे देवे पुरच्छाभिमुद्दे पयाते एवं दाहिणाभिमुहे एवं पचत्थाभिमुहे एवं उत्तराभिमुहे एवं उहाभि० एगे देवे अहोभिमुहे पयाए, तेणं कालेणं तेणं समएणं वाससहस्साउए
लोक स्वरूपं एवं तस्य भेद-प्रभेदाः
For Parts Only
~ 492 ~
११ शतके १० उद्देशः लोकालो
कमहत्ता सू ४२१
||५२५||