SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ आगम [०५]] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४०९] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४०९] गाथा: बाहारकद्वारे 'आहारए वा अणाहारए वत्ति विग्रहगतावनाहारकोऽन्यदा त्वाहारकस्तत्र चाष्टौ भङ्गाः पूर्ववत् । * सज्ञाद्वारे कषायद्वारे चाशीतिर्भङ्गाः लेश्याद्वारवयाख्येयाः। 'से गं भंते ! उप्पलजीवे'त्ति इत्यादिनोत्पलवस्थितिरनुबन्धपर्यायतयोका । 'से णं भंते । लप्पलजीवे पुढविजीवेत्ति इत्यादिना तु संवेधस्थितिरुक्का, तब च "भवा देसेण ति भवप्रकारेण भवमाश्रित्येत्यर्थः 'जहन्नेणं दो भवग्गहणाई'ति एकं पृथिवीकायिकत्वे ततो द्वितीयमुत्पलत्वे M ततः परं मनुष्यादिगतिं गच्छेदिति । 'कालादेसेणं जहन्नेणं दो अंतोमुटुत्त'त्ति पृथिवीवेनान्तर्मुहुर्त पुनरुत्पलत्वे नान्तर्मुहूर्समित्येवं कालादेशेन जघन्यतो वे अन्तर्मुहुर्ते इति, एवं द्वीन्द्रियादिषु नेयम् , 'उकोसेणं अह भवग्गहजाणाई'ति चत्वारि पञ्चेन्द्रियतिरश्चश्चत्वारि चोत्पलस्येत्येवमष्टौ भवग्रहणान्युत्कर्षत इति, 'कोसेणं पुच्चकोडीपुष्टुत्तति | चतुर्यु पश्चेन्द्रियतिर्यम्भवग्रहणेषु चतस्रः पूर्वकोव्यः उत्कृष्टकालस्य विवक्षितत्वेनोत्पलकायोद्त्तजीवयोग्योत्कृष्टपश्चेन्द्रियतिर्यस्थितेप्रहणात्, उत्पलजीवितं त्वेतास्वधिकमित्येवमुस्कृष्टतः पूर्वकोटीपृथक्त्वं भवतीति । 'एवं जहा आहारुद्देसए वणस्सइकाइयाण'मित्यादि, अनेन च यदतिदिष्टं तदिदं-'खेत्तओ असंखेजपएसोगाढाई कालओ अन्नयरकालहिइयाई भाषओ वनमंताई'इत्यादि, 'सबप्पणयाए'त्ति सर्वात्मना 'नवरं नियमा छदिसिति पृथिवीकायिकादयः सूक्ष्मतया निष्कुटगतत्वेन स्यादिति स्यात् तिसृषु दिक्षु स्याच्चतसृषु दिक्षु इत्यादिनापि प्रकारेणाहारमाहारयन्ति, उत्पलजीवास्तु बादरत्वेन तथाविधनिष्कुटेष्वभावानियमापट्सु दिक्ष्वाहारयन्तीति । 'वकंतीए'त्ति प्रज्ञापनायाः षष्ठपदे 'उबदृणापति उदर्सनाधिकारे, तत्र चेदमेवं सूत्र-मणुएसु उववजति देवेसु उववजंति', गोयमा ! नो नेरइएसु उवला दीप अनुक्रम [४९४-४९८] ~467~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy