SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Ir. आगम [०५] [भाग-९] “भगवती"-अंगस शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [४०७] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४०७] गाथा || पत्ते'इत्यादि, 'असोगपडेसए' इह थावस्करणादिदं दृश्य-सत्तवापरसए चंपगवडेंसए चूयव.सए'त्ति, विवक्षिता| भिधेचसूचिका चेयमतिदेशगाथा-'एवं जह सूरिया तहेव माणं तहेव बुधवाओ । सकस्सब अभिसेओ तहेव जह | सूरियाभस्स ॥१॥ इति, 'एवम्' अनेन क्रमेण यथा सूरिकाभे विमाने राजप्रवकृताख्यग्रन्थोक्के प्रमाणमुक्तं तथैवास्मिन् वाच्च, तथा यथा सूरिकाभाभिधानदेवस्य देवत्वेन तत्रोपपात उक्तस्तथैवोपपातः शक्रस्वेह वाच्योऽभिषेकश्चेति, तत्र प्रमाण-आयामविष्कम्भसम्बन्धि दर्शितं, शेष पुनरिदम्-'ऊयालीसं च सयसहस्साई बावतं सहस्साई अह य अडयाले जोयणसए परिक्खेवेणीति । उपपातश्चैवं-'तेणं कालेणं तेणं समएणं सके देविंदे देवराया अहुणोववन्नमेसे चेव समाणे पंचविहाए पजत्तीए पजत्तिभावं गच्छद, तंजहा-आहारपज्जत्तीए ५ इत्यादि । अभिषेकः पुनरेवं-'तए णं | सके देविंदे देवराया जेणेव अभिसेयसभा तेणेव उवागच्छा तेणेव उवागच्छित्ता अभिसेयसभं अणुष्पयाहिणीकरेमाणे D२ पुरपिछमिलेणं दारेणं अणुपविसइ जेणेव सीहासणे तेणेव उवागच्छइ तेणेव उवागच्छित्ता सीहासणवरगते पुरच्छा भिमुहे निसन्ने, तए णं तस्स सकस्स ३ सामाणियपरिसोवषन्नगा देवा आभिओगिए देवे सहावेति सद्दावेत्ता एवं X वयासी-खिप्पामेव भो देवाणुप्पिया ! सकस्स ३ महत्थं महरिहं विउल इंदाभिसेयं उबडवेह'इत्यादि. अलंकार अञ्चणिया ||4|| व तहेच'त्ति यथा सूरिकाभस्य तथैवालङ्कारः अर्चनिका चेन्द्रस्य वाच्या, तत्रालङ्कार:-'तए णं से सके देवे तप्पढमयाए | पम्हलखूमालाए सुरभीए गंधकासाईयाए गायाई लूहेइ २ सरसेणं गोसीसचंदणेणं गायाई अणुलिंपइ २ नासानीसासबायबोगसं चक्खुहरं वनफरिसजुत्तं हवलालापेलवातिरेगं धवलकनगखचियंतकर्म आगासफालियसमप्पभं दिवं| दीप अनुक्रम [४९०-४९२] खर ~455
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy