SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४०४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: अभयदेवी प्रत सूत्रांक [४०४] व्याख्या- केणढणं जहा धरणस्स तहेष एवं जाव पाणयस्स एवं अच्चुयस्स जाव अन्ने उवचनंति । सेवं भंते ! सेवं भंते॥ १० शतके प्रज्ञप्तिः (सूत्रं ४०४)॥ दसमस्स चउत्थो ॥१०॥४॥ या उद्देशा३ 'तेण मित्यादि, 'तायत्तीसगति वायखिंशा-मन्त्रिविकल्पाः 'तायत्तीसं सहाया गाहावईत्ति त्रयस्त्रिंशत्परि-2 वायखिंशाः या वृत्तिः२ * माणाः 'सहायाः परस्परेण साहायककारिणः 'गृहपतयः'कुटुम्बनायकाः 'उग्ग'त्ति उग्रा उदात्ता भावतः 'उग्गविहारि॥५०शा त्ति उदात्ताचाराः सदनुष्ठानत्वात् 'संविग्ग'त्ति संविनाः-मोक्ष प्रति प्रचलिताः संसारभीरवो था 'संविग्गविहारित्ति संविग्नविहारः-संविनानुष्ठानमस्ति येषां ते तथा 'पासस्थिति ज्ञानादिवहिर्वर्तिनः 'पासस्थविहारी'त्ति आकालं पार्श्वस्थसमाचाराः 'ओसण्णि'त्ति अवसन्ना इव-श्रान्ता इवावसन्ना आलस्यादनुधानासम्यकरणात् 'ओसाविहार'त्ति आजन्म शिथिलाचारा इत्यर्थः 'कुसील'त्ति ज्ञानाद्याचारविराधनात् 'कुसीलविहारित्ति आजन्मापि ज्ञानाधाचारवि-|| राधनात् 'अहाउंद'त्ति यथाकथचिन्नागमपरतन्त्रतया छन्दः-अभिप्रायो बोधः प्रवचनार्थेषु येषां ते यथाच्छन्दां, ते|| चैकदाऽपि भवन्तीत्यत आह-'अहाच्छंदविहारित्ति आजन्मापि यथाच्छन्दा एवेति । 'तप्पमिदं च 'ति यत्म[भूति त्रयस्त्रिंशत्सवोपेतास्ते श्रायकास्तत्रोत्पन्नास्तत्प्रभृति न पूर्वमिति ॥ दशमशते चतुर्थीदेशकः समाप्तः ॥१०॥४॥ |॥५०॥ || चतुर्थीदशके देववक्तव्यतोक्ता, पश्चमे तु देवीवक्तव्यतोच्यते इत्येवंसम्बन्धस्थास्येदमादिसूत्रम्--- तेणं कालेणं तेणं समएणं रायगिहे नार्म नगरे गुणसिलए चेइए जाव परिसा पडिगया, तेणे कालेणं तेणं ||3 दीप अनुक्रम [४८७] CRECCASS+ SAREauratonintamanimal अत्र दशमे शतके चतुर्थ-उद्देशक: परिसमाप्त: अथ दशमे शतके पंचम-उद्देशक: आरभ्यते ~446~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy